पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेन = उसी युक्ति से - संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् अचल-भक्ति- = ( नित नये समावेश रूपिणी ) कीटल भक्ति से शालिनः = सुशोभित ( त्वद्-भक्ताः = आप के भक्त-जन ) ते = आप के तत्समुल्लसति - ( जगत्प्रभो = हे जगत्-प्रभु ! ) ( त्वम् = ) आत्मना = अपने ( चिद्रूप) = भासमान होते ( ही ) स्फुरन्: २०५ वपुः = ( चिन्मय ) स्वरूप की पूजयन्ति = पूजा करते हैं (अर्थात् सच्चिदानन्द स्वरूप में समा मायाशक्त्या यद्यपि हेयोपादेयताभाञ्जि तथापि वस्तुतश्चिन्मयत्वात् सुभगार्थानि सुभग प्रयोजनान्येव समस्तानि वस्तूनि, तेषु विषयभूतेषु, यत्किंचिदिन्द्रियपथंगतं तदीयरूपस्पर्शादि । स्पर्शमात्र विधिना - संवित्स म्पर्कविकल्पेन संविद्वयापारेण | तामिति — असामान्यां चमत्कृतिं सम्यग् अर्पयति - वितरति, तेन - यच्छन्दपरामृष्टेन वस्तुस्वरूपेण, ते वपुः - चिन्मयं स्वरूपम्, अचलभक्त्या - नवनवसमावेशेन शालमानाः, पूज- यन्ति - तर्पणक्रमेण त्वय्येव विश्राम्यन्ति ।। १४ ।। - ननु मलिनैरथैः कथं शुद्धस्वरूपभगवदर्चा ? इत्याशङ्कय सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह- स्फारयस्य खिलमात्मना विश्वमामृशसि यत्स्वयं निजरसेन विष्ट होकर आनन्दमन रह जाते हैं ) ॥ १४ ॥ स्फुरन् रूपमामृशन् । घूर्णसे भावमण्डलम् ॥ १५ ॥ - अखिलं विश्वं = सारे जगत् को स्फारयसि = विकसित करते हैं - (खते हैं ), रूपम् = (अपने) चिन्मय स्वरूप का १ ग० पु० पथपतितम् — इति पाठः । २ ख० पु०, च० पु० संवित्सङ्कल्पविकल्पेन - इति पाठः । - ३ ६० पु०, च० पु० चिन्मयरूपम् - इति पाठः । ४ ख० पु० आत्मनः - इति पाठः ।