पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीशिवस्तोत्रावली प्रसाद = अनुग्रह से क्रीड़ा से परम- = ( समावेश में साक्षात्कार सर्वदा = सदैव रूपी ) अत्युत्कृष्ट अमृत-आसव- = अमृत मधु का आपान-केलि- = पान करने की | स्वामिनः सम्बंन्धिनं सौधम् - अतिस्पृहणीयं सुधासमूहमयमत्युचैः शाक्तं पदम्, अभिसंधिमात्रत इति - उच्चारकरणाचनपेक्षम् इच्छामात्रे जैव, निर्विबन्धं कृत्वा अधिरुह्य-देहादिभूमिन्यग्भावेन स्वीकृत्य, प्राग्व्या- ख्यातप्रसादपरमामृतासवापानक्रीडया परिलब्ध निर्वृतिः - आनन्द परि- पूर्ण: सदा स्याम् | अनुरणनशक्त्या दृष्टान्तालङ्कारध्वनिना लौकिकेश्व- रार्थः प्राग्वत् || १३ || = परिलब्ध- निर्वृतिः = आनन्द-परिपूर्ण स्याम् = बना रहूँ ॥ १३ ॥ प्रतिपादितपूजोपायमाह- यत्समस्त सुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् । तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ( सदाशिव = हे सदाशिव 1 ) यत् = जो बात ( अर्थात् पारमार्थिक युक्ति ) समस्त-सुभग- अर्थ-वस्तुषु: (चिद्रूप से भिन्न होने के कारण ) सुन्दर प्रयोजन वाली सभी वस्तुओं के विषय में १ ख० पु० संबन्धि – इति पाठः । - ॥ १४ ॥ स्पर्श मात्र विधिना = ( उनके रूप आदि विषयों के ) केवल स्पर्श से ही ( अर्थात् प्राथमिक आलोचन से ही ) तां = एक अलौकिक चमत्कृतिं = स्वात्म- चमत्कार समर्पयति = प्रदान करती है, - = २ ख० पु०, च० पु० स्वधामसमूहमत्युच्चैः - इति पाठः । " ३ ग० पु०, च० पु० विनिर्बन्धं कृत्वा -- इति पाठः । - ४ ख० पु० पूजनोपायमाह - इति पाठः ।