पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् = अपने निज- पाणि- = हाथ से पूजितं = (की ) पूजा करते हुए ही सदा स्यां - ( परमेश्वर = हे परमेश्वर ! ) ( अहम् = मैं ) अभिसन्धि-मात्रतः = (अपनी ) इच्छा से ही - २०३ = सदा ( अर्थात् समाधि और --- बहिरिति —— बाह्ये नीलादौ, अंन्तरे च - सुखादौ च, विभांति सति - - त्वां परमेश्वर्या परशक्त्या युतं - नित्यसम्बद्धं, प्राग्वज्जगत्त्रयेण विश्वेन निर्भरं लोकयेय - साक्षात्कुर्याम् । निजेन पाणिना - पञ्चावर्तमध्यमध्य- मप्राणशक्त्युद्बोधन माहृत विश्वार्पणसमेर्धंनेनार्चितम् । अत्र पाणि: शक्तिः । यथोक्तमाम्नाये - 'हस्त: शक्ति: प्रकीर्तिता' । व्युत्थान दोनों दशाओं में ) लोकयेय = देखता रहूँ ॥ १२ ॥ 2 इति ॥ १२ ॥ एतत्पूजोचितं नित्योदितसमावेशरूपमेव फर्लमाकाङ्क्षयन्नाह - स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा । प्रसादपरमामृतासवा- स्वामि- = (आप) प्रभु के - पानकेलिप रिलब्धनिर्वृतिः ॥ १३ ॥ · सौघं = ( अत्यन्त ऊँचे शाक्त पद रूपी ) महल पर निर्विबन्धम् = बिना रोक टोक के अधिरुह्य = चढ़ कर - = ( भवत्- = आप के ) १ ख० पु०, च० पु० श्रान्तरे - इति पाठः । - २ ग० पु०, च० पु० विभासति त्वाम् – इति पाठः । ३ ख० ५०, च० पु० पारमेश्वर्या - इति पाठः । . ४ ख० पु० परं शक्त्या – इति पाठः । ५ ग० पु०, च० पु० क्रमाद्धृतेति पाठः । ६ ख० पु०, च० पु० समेधेन इति पाठः । ७ ख० पु०, च० पु० प्रकीर्तितः - इति पाठः ८ ग० पु०, च० पु० फलमाकाङ्क्षन्नाह —–—इति पाठः । ९ च० पु० पानकेन इति पाठः ।