पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ ईश = हे स्वेच्छाचारी प्रभु ! = ( त्वया = आपकी तो ) शक्तिपात- - अर्थात् अनुग्रह करने के समये : = समय ( मुझ पर ) शक्तिपात श्रीशिवस्तोत्रावली अनुग्रह का पात्र हूँ या नहीं ), ( किन्तु त्वं तथा = किन्तु आप ऐसा) कर्हिचित् = कभी विचारणं = विचार करना प्राप्तं = चाहिए था ( कि मैं आपके ( त्वं = आप ) = = न करोषि = करते ही नहीं । - तत्र तत्र = सभी विषये = विषयों में : अद्य = आज मां प्रति = मुझ पर - किम् = क्या आगतं = आ पड़ी है, यतः = जो ( प्रभो = हे स्वामी ! ) - बहिः = बाहर ( अर्थात् इस जगत् में) = अन्तरे च = तथा भीतर ( अर्थात् चित्त में ) विभाति = भासमान प्राप्तमिति – उचितम् । ईशेत्या मन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरू पम् । कर्हिचित्- कदाचित् | अद्येति-संपन्नेऽप्यनुग्रहात्मनि शक्तिपाते। किमागतमिति - क एष प्रकार: यच्चिदात्मकस्वात्मप्रकाशात्मनि विधौं- अवश्य कार्येऽपि विलम्ब से - अद्यापि कालक्षेपं करोषि; मा कृथाः ॥ ११ ॥ पुनरपि भगवत्समावेशाशंसापर आह- तत्र तत्र विषये बहिर्विभा त्यंन्तरे च परमेश्वरीयुतम् । i wi त्वां जगत्तियनिर्भरं सदा लोकयेय स्वप्रकाशन- = अपने चित्- प्रकाश की विधौ = फलक दिखाने में विलम्बसे = देर लगाते हैं ॥ ११ ॥ = निजपाणिपूजितम् ॥ १२ ॥ परमेश्वरी = परा-शक्ति देवी से युतं = युक्त ( च = और ). - - · जगत्-त्रितय - = तीनों लोकों से निर्भर = परिपूर्ण · त्वाम् = आपको.. - ( अहं = मैं ) - १ ख० पु०, च० पु० कृषा: इति पाठः । २ ६० पु० श्रीभगवत्समावेश इति पाठः । ३ ख० पु० विभात्यन्तरेऽथ “इति पीठः 1