पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् कर्मणा: अपि = भी पात्रितः = ( मुझे ) पात्र - किं = क्या बात है कि (आप) दर्शनेन = ( अपने ) दर्शन वा = और - पाद- = ( अपने ज्ञान-क्रिया रूपी ) चरण संवहन - = दबाने के ( विमर्श करने के ) = काम के लिए - न अस्मि = नहीं बनाते । (अर्थात् दर्शन देकर और अपने चरणों

  1. शक्तिपातसमये विचारणं

की सेवा का काम सौंप कर मुझे कृतार्थ क्यों नहीं करते ? ) ॥१०॥ मेव | स्वेच्छयैव-न त्वन्यप्रेरणादिना; निरपेक्षो हि शक्तिपात इत्युक्त- दर्शनेन – शाम्भवसमावेशात्मना परसाक्षात्कारानुप्रवेशनेन, पात्रितः - भाजनीकृतः । पादसंवहनकर्मणा – रुद्रशक्तिसमावेशाह्लादो- दयेन | अनुरणनोक्त्या लौकिकेश्वरार्थः प्राग्वत् ॥ १० ।। सोपालम्भमिव प्रभुमभिमुखयितुमाह - प्राप्तमीश न करोषि कर्हिचित् । अद्य मां प्रति किमीगतं यतः स्वप्रकाशनविधौ २०१ 'विलम्बसे ॥ ११ ॥ १ ख० पु०, च० पु० अनुप्रवेशेनेति पाठः । · c २ ० ० ० ० हादत पाठः । ३ घं० ५० प्राग्वदेवेति पाठः । 3

  • अयं श्लोक आचार्याभिनवगुप्तपादैरेच श्रीतंत्रालोके विवृतः-

श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः । 'शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् । मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥” कहिंचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् । दुर्लभत्वमरा गित्वं शक्तिपातविधौ त्रिभोः ॥ ( तं० लो०, १३०, लो० २९१ ) अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥ व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितः ॥ ( तं० लो० १९२ ) इति । अस्य श्लोकसंदर्भस्यार्थो श्रीतन्त्रालोकविवेके द्रष्टव्यः ।