पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० नाथ = हे स्वामी ! यत्र = जिस ( चिदानन्दरूपी नगर ) में अन्य- ( आप से भिन्न कोई ) दूसरी वेद्यम् = जानने योग्य वस्तु = जरा सी अणु-मात्रम्: ( अपि = भी ) न अस्ति = नहीं रहती, ( यत्र च = और जहां ) अखिलं = ( यह ) सारा जगत् - स्वप्रकाशम् ( एव = ही ) - श्रीशिवस्तोत्रावली विजृम्भते तत्र = उसी परमेश्वर = हे सर्वैश्वर्यवान प्रभु ! - एव = ही : त्वया = आप स्वेच्छया = अपनी इच्छा (अर्थात अनुग्रहशक्ति ) से कुरु = स्वप्रकाश रूप हो कर भवतः आपके ( चिन्दानन्द रूपी ) पुरे = नगर में तव = आपकी मे = अर्चितु: = पूजा करने में लगे हुए = मुझ को यत्र नाथ भवतः पुरे – पूरके चिदात्मनि रूपे व्यतिरिक्तस्य कस्ये- चिद्भाबादेवान्यद्भिनं वेद्यम् अणुमात्रमपि नास्ति, अपि तु अखिलं- - आह्यप्राइकरूपं स्वप्रकाशमेव विजृम्भते, तत्र मे - त्वदर्चापरस्य सदाव- स्थितिं - गाढगाढसमावेशरूपां कुरु || ६ || विकसित होता है, सदा = सदा के लिए स्थितिं = स्थान दीजिए ॥ ९ ॥ = एवमर्थितेऽपि जगतीप्सित मनाप्नुवन् खिन्न इवाह- दासधानि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया । दर्शन किमस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ १० ॥ ॥ अहं मुझे - दास-धानि = (अपने ) दास की पदवी पर विनियोजितः अपि = तो भी, १ ग० पु०, च० पु० कस्यचिदेवाभावादिति पाठः । २ ख० पु० अणुमात्रकमपीति पाठः । = लगा चुके हैं,