पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संग्रहस्तोत्रनाम मोदशं स्तोत्रम् स्फुरदुपायपुरःसरमेतदाशंसापर आह- तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् । सर्वभावचषकेषु पूरिते- ( प्रभो = हे ईश्वर ! ) : = पूरितेषु = ( मेरी यही लालसा है ' आसवं = मदिरा को कि ) लबालब भरे हुए 1 सन्ततम् रूप में आपिबन् = पीते हुए · अपि = ही = सर्व- भाव- = वापियनपि भवेयमुन्मदः ॥ ८ ॥ = समस्त = पदार्थों रूपी - - चषकेषु = प्यालों में तत् तत् - = सभी इन्द्रिय = इन्द्रियों रूपी रसायन- = रसायन रूपी: ( अहम् = मैं ) - = मुखेन = मुखों से युष्मद्- = आप की | उन्मदः = मतवाला ( अर्थात् मस्त 'या' आनन्द-मन ) अर्चन- = ( स्वरूप - परामर्श रूपिणी ) भवेयम् = बना रहूँ ॥ ८ ॥ पूजा के -

(= लगातार (और) पूर्ण सर्वभावा एवं चषकाणि - पानपात्राणि, तेषु चक्षुरादिमुखेन महार्थ- दृष्टया चिदैक्यामृतेन पूरितेषु - भृतेषु तदोहरणक्रमेण तुर्यारोहरूपं युष्म- त्पूजारसायनपानम् आ-समन्तात्पिबन्. उत्तमदोऽपि नाम भवेयम् - एतत्प्रार्थये ॥ ८ ॥ प्रभुमेवार्थयते - अन्यवेद्यमणुमात्रमस्ति स्वप्रकाशमखिलं यत्र नाथ भवतः पुरे स्थितिं १९९ विजृम्भते । तत्र में कुरु सदा तवार्चितुः ॥ ९ ॥ १ घ० पु० इवेति पाठः । २ ख० पु० तदारोहणकमेरोति पाठः, पु० उदाहरणक्रमेणेति च पाठः ।