पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ इति ॥ ४ ॥ त्वदनुरागिणो यत एवं मोनितापि शोभते ततः -- देवदेव भवदद्वयामृता- ख्यातिसंहरणलब्धजन्मना । तद्यथास्थितपदार्थसंविदा श्रीशिवस्तोत्रावली 'खेसोपानपदारुढ्या भर्तुः स्यादन्तिके स्थितिः । इतरस्तु विकल्पानां वैमुख्याद्वाह्यभूमिगः ॥' तद् = इसलिए, देवदेव = हे देवताओं के प्रभु ! - भवत् - = आप के अद्वय-अमृत- = अख्याति- मां कुरुष्व चरणार्चनोचितम् ॥ ५ ॥ रूपी ) अभेद-अमृत की ( चित्-आनन्द वयन्नाह - = अप्रथा अज्ञान ) के संहरण- = नष्ट होने पर लब्ध-जन्मना = जो ( स्वरूप साक्षा- ( अर्थात् यथास्थित अपने रूप में होने वाले (अर्थात् चिद्रूप से अभिन्न होने वाले ) पदार्थ - = ( सभी ) पदार्थों के = संविदा = ज्ञान से मां = मुझे - चरण = ( अर्चन- = पूजा करने के ) चरणों की कार रूपी ज्ञानं ) जन्म लेता है, उचितं = योग्य अर्थात् उत्पन्न होता है, ऐसे कुरुष्व = बना दीजिए ॥ ५ ॥ हे देवदेव-अशेषाधिपते ! भवद्द्वयामृताख्यातेः -- त्वदै क्यानन्दा- M स्वाभाविक प्रथायाः संहरणेन लब्धं जन्म यया तथा यथास्थितानां - चिकात्मनां पदार्थानां संविदा मां स्वमरीच्यचचितं कुरु | तच्छब्दः पूर्वश्लोकापे- क्षया हेतौ ॥ ५ ॥ कीदृशी असावर्चा यदुचितं त्वां करोमि ? इति भगवदुक्तिं सम्भा- १ ग० पु०, च० पु० स्वसोपानेति पाठः । २ ग० पु० मानिता शोभते - इति पाठः । ३ ख० पु० त्वदानन्दैक्या प्रथायाः- - इति पाठः । ४ ग० पु०, च० पु० स्वमरीच्यर्चितं कुरु — इति पाठः ।.. -