पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यायते तदनु दृश्यते ततः संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् स्पृश्यते च परमेश्वरः स्वयम् । यत्र पूजनमहोत्सवः स मे सर्वदास्तु - ( प्रभो = हे स्वामी ! ) यत्र = जिस ( महोत्सवे = बड़े उत्सव में ) - परमेश्वरः = परमेश्वर का स्वयं = आप से आप अनायास ही ) ध्यायते = ध्यान किया जाता है, तदनु = उसके बाद = (सः - भवतोऽनुभावतः ॥ ६ ॥ ( अर्थात् स्पृश्यते (ही) स्पर्श किया जाता है, = सः = वही पूजन = (आपकी ) पूजा का महा- बड़ा उत्सवः = उत्सव भवतः == आप के अनुभावतः = प्रभाव से मे = मुझे - वह ) दृश्यते = ( समावेश में ) दिखाई सर्वदा = सदैव देता है, ततः च = और फिर अस्तु = प्राप्त होता रहे ॥ ६ ॥ १९७ , 'उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।' मा० वि० [अ० २, लो० २२ ॥ इति स्थित्या ध्यायते । तदनु दृश्यते - समावेशात्प्रकाशते । ततोऽपि स्पृश्यते-- गाढंगाढ समाश्लेषेणैकीक्रियते । स्वयमिति - न तु उच्चारकर- णादिपारतन्त्र्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अनन्याकारवि- शेषेण | यत्रेति – पूजनमहोत्सवे । महोत्सवशब्देनात्यन्त मुपादेयतामस्य वदन्नात्मनस्तदासक्तया प्रमोदनिर्भरतां ध्वनति । अनुभावत इति- ममौनुभवतस्त्वदीयानुभावकव्यापारात् ॥ ६ ॥ १ ख० पु० गाढगाढमाश्लेषेणैकी क्रियते - इति पाठः । २ ख० पु०, च० पु० स्वयमेव - इति पाठः । - ३ ख० पु०, च० पु० ममानुभावतः - इति पाठः । 4 ४ ख० पु०, च० पु० त्वदीयानुभवकव्यापारात्- इति पाठः ।