पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहम् मैं - एव = ही - संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् १९५ ( किंबहुना = ज्यादा क्या कहूँ ? ) जगति = ( इस ) जगत् में = - रूपवान् = सुन्दर (अर्थात् चिदात्मा मत्-समः = मेरे समान के प्रकाश से उज्ज्वल ) - अपरः = दूसरा ( अस्मि = हूँ ), ● कौन अस्ति, = है", ( अहं = मैं ) - पण्डितः अस्मि = ज्ञानवान् (अर्थात् इति = ऐसे - तत्त्वदर्शी ) हूँ, ( अहम् एव = मैं ही ) सुभगः = सौभाग्यवान् (अर्थात पर मानन्द - रस - पूर्ण होने के कारण सब के लिए स्पृहणीय ) अस्मि = हूँ, - मानिता = स्वात्माभिमान की भावना त्वद् - = आप के - अनुरागिणः परं शोभते = उस भक्त को अत्यन्त शोभा देती हैं, ( जो समावेश में आप के साथ एका- त्मता का अनुभव करता है ) ॥४॥ त्वदनुरागिणः– त्वत्समावेशेन प्राप्तत्वदैक्यस्य | परमिति तस्यैव न तु॒ ब्रह्मादेरपि । ईश्वरः – सर्वत्रे स्वतन्त्रोऽहम् | अहमेव च रूपवान्- चिदात्मना प्रशस्तेन स्वरूपेण युक्त: । पण्डा – सम्यक्तत्त्वदर्शिनी प्रज्ञा सञ्जाता यस्य सोऽस्मि | सुभग: - परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणीयोऽस्मि । किं बहुना, मत्समः कोऽपरोऽस्ति न कश्चित् ;- मयैव चिदानन्दात्मना विश्वस्यात्मसात्कारात् । इति - ईदृशी, मानिता - साभि- मानित्वं शोभते-दीप्यते । अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पितापि मलिनैव, - - -

  • भावार्थ

- हे भगवान् ! जो भक्त आप के स्वरूप में लीन होता है अर्थात समावेश में आप के साक्षात्कार का आनन्द उठाता है, उसका अभिमान भी अलौकिक चमत्कार से युक्त होने के कारण उसका भूषण ही होता है, किन्तु सांसारिक लोगों का अभिमान उस चमत्कार से रहित होने के कारण दूरण ही होता है । १ ख० पु०, च० पु० सर्वस्वतंत्रोहमिति पाठः | २ ख० पु०, च० पु० विश्वस्यात्मसाक्षात्कारादिति पाठः । ३ घ० पु० साभिमानत्वमिति पाठः । ४ ख० पु० अविकल्पतापीति पाठः ।