पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीशिवस्तोत्रावली सततं = निरन्तर प्रभुम् = (आप) स्वामी की अर्चतः = पूजा करने में लगा रहूँ, मे = ( चाहे फिर ) मैं जीवितं = जीवित रहूँ, मृतम् = ( या ) मर जाऊँ, अथ अथवा ( मुझे ) - अन्यत् अस्तु = ( कुल ) और हो जाय ( अर्थात् मैं मोक्ष को प्राप्त करूँ ) ॥ ३ ॥ यत्प्रकाशते, तत्प्रकाशरूपमेव सत् प्रकाशितुमर्हति, - प्रकाशस्य च देशकालादिकं प्रकाशमानत्वात् तत्स्वरूपमेव सद्भेदकं नोपपद्यते, इत्यै- यत्नसिद्धं विश्वरूपत्वम् । चिदाहादात्मनः स्वरूपे निरत्यये अविनाशिनि तिष्ठन्नेवार्चा समर्थः, अर्चन्नेव च स्थातुं क्षमः, इति हेतौ शतारौ तौ च नित्यप्रवृत्ततां व्यङ्कः । स्थितिस्तत्तभूमिलाभ: । अर्चा - तदेकपरामर्श- व्यप्रत्वम् । एवमुत्तरत्र | अन्यदित्यनेन चिद्रूपतास्थिति बहुमानेन अव- स्थाविषयमनादरं ध्वनति ॥ ३ ॥ । ननु जीवदादिभूमय: अभिमानमय्यः | ताः किमितीष्यन्ते ? इत्या- शङ्कय, त्वत्स्वरूपेऽवस्थितस्याभिमानोऽपि अलौकिक चमत्कारयुक्तत्वा- युक्तं एव, इतरथा तु निरभिमानतापि न काँचित्, इति वक्तुमाह- ईश्वरोऽहम हमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः । मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ ४ ॥ ( अहं - विमर्श - कारिन् = हे पूर्णाहन्ता- ईश्वरः = ईश्वर ( अर्थात् पूर्ण रूप में स्वरूप स्वामी ! ) स्वतंत्र ) अहम् ( अस्मि = हूँ ), १ घ० पु०, च० पु० प्रकाशयितुमर्हति - इति पाठः । २ ग० ५०, च० पु० सम्भेदकम् इति पाठः । ३ ख० पु० इत्यत्र सिद्धम् — इति पाठः । ४ ख० पु०, च० पु० अभिमाना अपि – इति पाठः । ५. ख० पु०, च० पु० युक्ता एव - इति पाठः । ६ स्व० पु० कदाचित् — इति पाठः ।