पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईश = हे प्रभु ! त्वद् = आप ( चित्-स्वरूप ) को अप्रथन- = अप्रकट ( अर्थात् छुपा ) रखने वाली कालिका = मलिनता (अर्थात् ज्ञान), = अतितराम् = चाहे वह अत्यन्त अणीयसी अपि [=] सूक्ष्म भी ( अर्थात् ज़रा सी भी क्यों न हो ), या = = जो मे = मेरे = संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् - अन्तर् अस्ति = चित्त में स्वरूप - साक्षात्कार के होती है, ( नाथ = हे स्वामी ! ) - अपिर्भिन्नक्रमः, अतितरामणीयस्यपि या मम त्वदप्रथनकालिका - भवद्ख्यातिमलिनता, अन्तरिति - समावेशे प्राणादिसंस्काररूपाऽस्ति, तामपीति-बह्री तावदसौ शक्तिपातात्प्रभृत्येव मे त्वया अपहस्तिता, अतिसूक्ष्मामपि तां परिमृज्य-उत्प्रोन्छच, सर्वत इति - अन्तर्बहिश्च स्वं – चिन्मयं सर्वस्यात्मीयं स्वरूपं निर्मलं प्रकाशय - स्फारय ॥ २ ॥ एतदेव च मे परमभिलषितमित्याह्- तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये । तिष्ठतः सततमर्चतः प्रभुं निरत्यये = अविनाशी, विश्व - = जगद्रूपता से निर्भरे = पूर्ण = ताम् = उस को अपि = भी सर्वतः = पूर्ण रूप में परिमृज्य = दूर करके स्यम् = अपने ( चिदानन्द-मय ) अमलं = निर्मल - जीवितं मृतमथान्यदस्तु मे ॥ ३ ॥ स्वरूपं = = स्वरूप को प्रकाशय = प्रकट कीजिए ॥ २ ॥ १ ख० पु० उत्पुंस्य - इति पाठः । १९३ आपके समय ) चित् सुधा = चिदानन्द रूपी तावके = ( मेरी यही श्रमिलाषा है रस = अमृत रस से कि मैं ) आप के मये = भरे हुए ८ वपुषि = स्वरूप में तिष्टतः = लीन होकर ( एव = ही )