पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली १९२ एव = ही (अर्थात आपके स्वरूप काही ) ( मम ) दुःखिता = ( मेरा ) दुःख =

  • ( अस्ति = है ) ॥ १ ॥

= - हे प्रभो ! मां प्रति स्थितं- - न त्वन्यस्य कस्यापि स्फुरितं, संत्र- हेण – संक्षेपेण सुखदुःखलक्षणं शृणु । प्रभो इत्यामन्त्रणम् स्वात्मसमा- वेशक्रमेणैव परमेशितुः स्वसंमुखीकरणाय लौकिकै पादशब्दान्त रहस्य- मन्त्रपदवत् | तल्लक्षणमाह - भवता स्वामिना चिन्नाथेन, एप इति- साक्षात्कारेण स्फुरन् समागमः- समावेशक यं यत्तत् सौख्यं — सुखं, स्वार्थे ध्यञ, स एव सौख्यं स च सौख्यमेव | उत्तरत्र स्थित एव शब्दः इहाप्युभयथा योयँः । प्रभुणा कुँ यो विरह: – प्रभुस्वरूपाप्रत्यभि ज्ञानं, सैव दुःखिता ॥ १॥ यत एवं, ततः अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे । तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ २ ॥ नाथ तेरा संग ही तो सुख है, तुझसे रहना ही जुदा तो दुःख है । - १ ख० पु०, च० पु० सुसंमुखीकरणायेति पाठः । २ अलौकिकेति ग० पु°, च० पु० पाठः, ख० पु० कौलिकपाद्यशब्देति पाठः, घ० पु० लौकिकपाद्य — इति पाठः । ३ ख० पु०, च० पु० रहस्यमन्त्रवदिति पाठः । ४ ख० पु० संगमः— इति पाठः । ५ घ० पु॰ समावेशैक्यमिति पाठः, च० पु० समावेश्यैक्यम् – इति पाठः । ६ ख० पु० प्रयोज्यः - इति पाठः । ७ ग० पु०, च० पु० प्रभुणा हि - इति पाठः । ८ ख० पु०, ग० पु० स्वरूपमिति पाठः ।