पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् अथ स्तोत्रकार रचिंतचारुरचना विशिष्टं संग्रहस्तोत्रं व्याकुर्मः | तंत्र तु या प्रयोग रूढिरिति संज्ञा पुस्तकेषु दृश्यते, सावान्तरैव | साक्षात्कारेण चिद्भैरवं समाविश्य व्युत्थानेऽपि बलवत्तत्संस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह - संग्रहेण सुखदुःखलक्षणं सां प्रति स्थितमिदं शृणु प्रभो । सौख्यमेष भवता समागमः प्रभो = हे स्वामी ! = शृणु = सुनिये, - स्वामिना विरह एव दुःखिता ॥ १ ॥ संग्रहेण = संक्षेप में - " मां प्रति = मेरे विषय में - स्थितं = होने वाला = सुख = सुख सहवास ( एव = ही ) दुःख- • और दुःख का ( मम = मेरा - लक्षणम् = लक्षण ( अर्थात् रूप या सौख्यम् = सुख ( है ), सच्चा वर्णन ) इदम् = यह ( अस्ति = है ) - = भवता = ( चिद्रूप ) के साथ एषः = यह ( अर्थात् समावेश में साक्षात्कार द्वारा ) समागमः = ( एकात्मभाव रूपी ) - ( च भवता) स्वामिना = स्वामी का = विरहः = वियोग = १ ख० पु०, च० पु० अत्र तु - इति पाठः । - २ ग० पु० विज्ञप्तुमाह - इति पाठः ।