पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली १९० सर्वथा = सर्वथा ( या हर प्रकार से ) | किंचित् एव = कुछ ( सत्ता से युक्त ) ही | - भवतु = हो (अर्थात मैं उस को ऐसा ही समझें ) तावता = इतने से ( अर्थात् ऐसा होने - 1 पर ) - भवान् = आप ( चिद्रूप ) सः ( मया ) = सभाओं में ( अर्थात् समाधि तथा व्युत्थान दोनों में ) मुझसे लब्ध-पूजितः भवति = प्राप्त किये जा सकते हैं और पूजित हो सकते हैं ॥ २९ ॥ लोकेन न किञ्चिदपीति - यत्किञ्चिदनुपादेयतया कथ्यते, तन्मम न किचित् - सर्व भेदमयं न किचिद्भवतु । यत्तूपादेयतयाभिमतं किवि- दित्यभिधीयते, तन्मम किञ्चिदिति – असामान्यं स्वानुभवैकसाक्षिकं वस्तु सर्वथा अस्तु । यद्वा, यल्लोके किञ्चित् चिद्धनं रूपं तदप्रत्यभि ज्ञानात् न किञ्चित्वेन भाति । यत्तु भेदमयमवस्तु न किञ्चित् तन्माया- व्यामोहात्किञ्चित्त्वेन स्फुरति । मम तु न किञ्चित् किञ्चिच्च न किञ्चि दस्तु - लौकिकवद्विपर्यासो मा भूदित्यर्थ: । एतावता भवान् चिद्रूपः सर्वत्र लब्धञ्च पूजितश्च भवतीति शिवम् ॥ २६ ॥ 1 · - इति श्रीमद्रुत्पलदेवाचार्यविरचितस्तोत्रावल्यां रहस्यनिर्देशनाम्नि द्वादशे स्तोत्रे श्रीक्षेम राजाचार्यविरचिता विवृतिः ॥ १२ ॥ -SE १ ख० पु०, च० पु० यन्न किञ्चिदेवानुपादेयतयेतिं पाठः । २ ग० पु०, च० पु० न किञ्चिदित्यनन्तरं – अपितु – इति पाठः । ३ ग० पु०, च० पु० सर्वभेदमयमिति पाठः । ४ ख० पु०, च० पु० भण्यते - इति पाठः । ५ ग० पु०, च० पु० किञ्चिदेव किञ्चिदिति - इति पाठः । ६ ख० पु०, च० पु० विपर्ययो – इति पाठः ।