पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- मे = मुझे भावतया = ( श्राप के ) - सत्ता के रूप में ( ही ) रहस्य निर्देशनाम द्वादशं स्तोत्रम् - सन्तु = प्रतीत हो जायें तथा = और - ( यत् = जो कोई वस्तु ) भवतः = ( चिद्रूप ) से अन्यथा = भिन्न हो कर - स्वरूप की ( प्रभो = हे ईश्वर ! ) = तत् = वह मे = मेरे लिए - किंचित् = कुछ भी न ( अस्ति ) = नहीं है 1 ये भावा इत्यभिधीयन्ते, ते मम त्वन्मयत्वेन भावा - विद्यमाना भव॑न्तु | यच्च॑ नँ किञ्चिदित्युच्यते तत् त्वन्मयतां विना न किंञ्चिव्यस्तु || यन्न किञ्चिदपि तन्न किञ्चिद- प्यस्तु किञ्चिदपि किञ्चिदेव मे । सर्वथा भवतु तावता भवान् सर्वतो भवति यत् = ( चित्- प्रकाश से भिन्न ) जो ( कोई वस्तु ) न किंचित् अपि (अस्ति) = ( अप्रकाशमान होने से ) कुछ भी नहीं है ( अर्थात् कुछ सत्ता नहीं रखती ), (अर्थात् कुछ सत्ता ही नहीं रखती ) ( तन्मे = वह वस्तु मेरे लिए ) किंचित् अपि न अस्तु = कुछ भी न हो ( अर्थात् मैं उस वस्तु को वस्तु ही न समझें ) ॥ २८ ॥ लब्धपूजितः ॥ २९ ॥ १८९ किंचित् अपि = कुछ भी न अस्तु = न हो (अर्थात् मैं उसे कुछ भी न समझें ) = ( यत् च = और जो वस्तु ) किञ्चित् अपि (अस्ति) = ( चिद्रू- पता से भिन्न होने के कारण ) कुछ है ( अर्थात् कुछ सत्ता रखती है ), ( तत्‍ मे = वह मेरे लिए ) १ ख० पु० भान्तु —— इति पाठः । २ ग० पु०, च० पु० यत्र — इति पाठः । — ३ घ० पु० किञ्चिदुच्यते - इति पाठः । ४ ख० पु०, च० पु० न किञ्चिदस्तु - इति पाठः ।