पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ परशक्तिमार्गम् । एष इति–व्युत्थानावस्थोचितदेहादिप्रमातृरूपः | जातु, इति – कदाचित् व्युत्थाने न पश्यामि - नासादयामि ॥ २६ ॥ , समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति ! श्रीशिवस्तोत्रावली तेषामहो किं तदुपस्थितं स्यात् किं साधनं वा फलितं भवेत्तत् ॥ २७ ॥ ( नाथ = हे नाथ ! ) त्वां प्रति = आप ( की प्राप्ति ) के लिए समुत्सुकाः = अत्यन्त उत्कंठित बने = ये = जो ( भक्त-जन ) भवन्तं = ( चित् स्वरूप ) को - प्रत्यर्थ-रूपात् = प्रत्येक वस्तु ( या बात ) में अवलोकयन्ति = देखते हैं, - तेषाम् = उन को - | अहो = भला तत् किं = वह कौन सा भव = हे महादेव ! भवत् = आपके साधनम् = उपस्थितं = उपलब्ध = स्यात् = होता होगा - - वा = और ( उस साधना से उन को ) तत् = वह किं = कौन सा फलितं भवेत् = फल प्राप्त होता होगा (वे किस अवस्थाको प्रात करते होंगे ) ! ॥ २७ ॥ -- - सम्यगुत्सुकाः – भक्तिभरेणोत्कण्ठिताः । प्रत्यर्थरूपादिति – विषयं विषयमासाद्य | किं तदिति - तेनैवानुभाव्यं न वक्तुं शक्यं । किं तत्साध- नमिति – अस्माभिरसंभाव्यम् ॥ २७ ॥ भावा भावतया सन्तु = साधन (अर्थात युक्ति-क्रम) भवद्भावेन मे भव | तथा न किञ्चिदस्तु न किञ्चिद्भवतोऽन्यथा ॥ २८ ॥ भावेन = प्रभाव ( या सत्ता ) से भावाः = ( ये सभी सांसारिक ) पदार्थ -