पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्य निर्देशनाम द्वादशं स्तोत्रम् - अविलोलः – अलंम्पटः । युष्मत्परिचर्या - त्वद्र्चा, तत्र चतुर एव-कुशल एव सदा स्याम् | एवशब्दो भिन्नक्रमः ॥ २५ ॥ भगवन्भवदिच्छयैव दास- स्तव जातोSस्मि परस्य नात्र शक्तिः । कथमेष तथापि वक्त्रबिम्बं भगवन् = हे स्वामी ! - एव = ही - तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥ भवत् - = आप की इच्छया = ( अनुग्रह रूपिणी अप्रति तथापि = तो भी, हता ) इच्छा से ( अहं = मैं ) = तव = आपका दासः = अनन्य भक्त जातः = बन गया अस्मि = हूँ | - अत्र = इस विषय में - परस्य = ( मल-परिपाक आदि ) अन्य साधनों का शक्तिः = सामर्थ्य न (अस्ति) = नहीं है । कथम् = = क्या बात है कि ( मैं इस व्युत्थान में ) एषः = इस तव = आप के वक्त्र बिंब = ( पराशक्ति रूपी ) मुख- मण्डल को ५. ग० पु० लब्धे - इति पाठः । - १८७ न जातु = कभी नहीं - - पश्यामि = देख पाता ! एतत् ( तु ) = यह ( तो ) चित्रम् = आश्चर्य की बात है ॥२६॥ भगवन् ! भर्वेदिच्छयैवेति । एवकारेण शक्तिपातस्य स्वतन्त्रता- माह । तथापीति — एवमपि दास्ये लॅब्वेऽपि । वक्त्रबिम्बं– सुन्दरं १ ख० पु० लम्पट:- - इति पाठः । २ ग० पु० चतुर एव सदा स्याम् इति पाठः, च० पु० चतुर एव कुशल एव स्याम् - इति पाठः । ३ ग० पु०, च० पु० भगवन्निति - इति पाठः । - ४ घ० पु०, च० पु० भगवदिच्छयैवेति पाठः ।