पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली आदरणीयतां गतः = ( केवल विषय- 1 ( मां कदापि = मुझे कभी ) सुखरूपता से ) आदरणीय बने हुए * न ( प्रतिभातु) = दिखाई न दें ॥ २४ ॥ एषोऽर्थकलापः व्यवहारेऽपि, भवतः - चिन्मयस्य यथाऽवयवः - अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु - मम प्रतिभासताम् न ! पुनस्त्वन्मयमविदित्वा स्वत एव - सुखा दिहेतुत्वेनादरणीयतां गतः ||२४|| 5. मनसि स्वरसेन यत्र तत्र प्रचरत्यव्यहमस्य गोचरेषु । प्रसृतोऽप्यविलोल एव युष्म- त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥ ( ईश = हे प्रभो ) ! = मन के मनसि : स्वरसेन = अपने मज़े से (अर्थात् - अपने स्वाभाविक रूप में ) यत्र-तत्र = जहाँ-तहाँ प्रचरति अपि = घूमते रहने पर अस्य = इस के गोचरेषु = विषयों ( का सेवन करने ) में प्रसृतः = लगा हुआ यत्र तत्रेति - हेयादिविषयेषु । अपि = भी - अहम् = मैं अविलोलः एव ( सन् ) = चञ्चलता से रहित होकर ही सदा सदा युष्मद् = आप की परिचर्या = उपासना करने में चतुरः = प्रवीण भवेयम् = बना रहूँ ॥ २५ ॥' - प्रमृतोऽपि

  • हे भगवन् ! संसार के सभी पदार्थ वस्तुतः

अभिन्न हैं। मैं चाहता हूँ कि सामान्य - प्रहरो प्रवृत्तोऽपि, स्वरूप के अंर्थात् व्यवहार में भी मैं उनको वैसे ही अर्थात् समझें और इसी भावना से उनका आदर करूँ । केवल यह समझ कर कि वे सुख आदि के कारण हैं, मैं उनका आदर न करूं || १ ख० ५०, च० पु० भगवतः - इति पाठः । २ ख० पु० आदरणीयत्वम् - इति पाठः ।