पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्य निर्देशनाम द्वादशं स्तोत्रम् ततः अपि = उसके बाद तत्- = उन ( वाक्यों ) के अनुसार अनुष्ठित = कार्य करने की शक्तिः = शक्ति ✔ - ( उदेतु = मुझे प्राप्त हो जाय ) | अतः च = और फिर -- गभीरभाषितेष्विति – आमुख्ये भेदार्थत्वेन भासमानेष्वपि गर्भीकृत- रहस्यार्थेषु वाक्येषु ताबकेषु, मम पुरः – पूर्व, प्रतिभा - नवनवोल्लेखिनी प्रज्ञा, सम्यग् - अविपर्यस्तत्वेनोदेतुं अतोऽप्यनन्तरं तत्सेवनसामर्थ्य- मप्युदेतु, अतोऽपि - अनन्तरं तदिति - अलौकिकं निर्विरामं कृत्वा भवदर्चायां व्यसनमुदेतु ॥ २३ ॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् । भवतोऽवयवो यथा न तु स्वत तत् भवत्- -अर्चा- = आप की ( समावेश रूपी ) पूजा करने की वह ( अर्थात् अलौकिक ) व्यसनं = चाव- पूर्ण भावना निर्विरामम् = ( मुझे ) लगातार ( उदेतु = होतो रहे ) ॥ २३ ॥ - एवादरणीयतां ( भगवन् = हे ईश्वर ) ! पष:- = ( संसार के ) यह अर्थ-कलापः = सभी पदार्थ = यथा = ( वस्तुतः अर्थात् अभेद-प्रथा . से ) जैसे भवतः = श्राप के अवयवः = अंग (अर्थात् स्वरूप के अंश) ( अस्ति = हैं ), व्यवहार - पदे = (सामान्य) व्यवहार में गतः ॥ २४ ॥ अपि = भी S ( स तथा एव = वे वैसे ही ) - मां = मुझे - सर्वदा - सदा = प्रतिभातु = दिखाई दें, - - केतु = किन्तु १८५ स्वतः एव = ( वे ) - १ घ० पु० सम्यगुदेतु — इति पाठः । २ ग० पु० उदेतु — इत्यर्थः - इति पाठः । सेप ही ( अर्थात् भेद - प्रथा से युक्त होते हुए ही )