पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ भुवि = '= इस संसार में यथा तथा = ज्यों-त्यों सञ्चरन् = व्यवहार करते हुए ( अपि = भी ) भवत् = का ही - आत्मकः = स्वरूप अस्मि = हूँ ( फलतः = फलतः ) ( अहम् = मैं ) श्रीशिवस्तोत्रावली नाथ = हे नाथ ! पुरः = पहले मे = मेरी अनिशम् = निरन्तर - अबाधित = बे रोक-टोक होनेवाले त्वद्- = आप के निर्मल अमल- अंध्रि = चरणों की = प्रतिभा = बुद्धि भवदीय = ( शास्त्रों में दिए गए ) - आप के - सर्वेषां ज्ञानानां प्रथमेन पादेन शिवभक्तिमयत्वं, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम् | यथातथेति - गतसंकोचम् | अबाधितः -न केनो- व्यपसारितस्त्वंन्मरीचिपूजाप्रमोदो यस्य || २२ ।। भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु से पुरोऽतः । तदनुष्ठित शक्तिरप्यतस्त- पूजा-उत्सवः = पूजा का उत्सव (वाला) होकर ही

  • स्थितः (अस्मि) = रहता हूँ ॥ २२ ॥

द्भवदर्चाव्यसनं च निर्विरामम् ॥ २३ ॥ = • गंभीर अर्थात् रहस्यपूर्ण गभीर- भाषितेषु = वाक्यों ( के समझने ) में सम्यक् = भली भाँति (अर्थात् पूर्ण रूप में ) - उदेतु = चमक उठे ( अर्थात् सफल हो जाय ) 1

  • भावार्थ—हे प्रभु ! मेरी बुद्धि तब

ही चलती है और सार्थक होती है जब वह आप की इच्छा के अनुकूल हो । इसलिए मैं जो कुछ व्यवहार करता हूँ, उसके करने वाले ही हैं, मैं नहीं । श्रीचरणों की पूजा का काम आपकी इच्छा के अनुकूल है, फलतः उस काम के करने का आनन्द मुझे अनायास ही मिलता रहता है ॥ २२ ॥ १ ख० पु०, च० पु० न केनचिदपीति पाठः । २ ख० पु०, च० पु० त्वन्मरीच्यर्चनप्रमोदो यस्येति पाठः ।