पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवन् = हे सर्वैश्वर्य सम्पन्न प्रभु ! P किल = निस्सन्देह ते = ऐसे अनुभावात् = प्रभाव से केऽपि = विरले अर्थात् अलौकिक भवत्- = आपके पुरुष भी शतशः = सैकड़ों ( विद्यन्ते = होते हैं ), ये = जो - - हालिक चेष्ट्या = किसानों अर्थात् -जन की भाँति चरन्तः = रहस्यनिर्देशनाम द्वादशं स्तोत्रम् • व्यवहार करते हुये ( प्रभो = हे स्वामी ) ! सा = वह = मतिः = बुद्धि न उदेति = चमक नहीं उठती या = जो त्वद् = श्राप की इच्छा- = इच्छा के मयी = नहीं अपि = भी - तव = आप के - ये हालिकचेष्ट्यापि चरन्तः, तवानुभावात् त्वत्प्रयुक्तादनुभवन- व्यापारात्, भवद्वपुः— त्वदीयं चित्स्वरूपम्, अमुनैव चक्षुषा- करणो- न्मीलनदशायामपि. सदा, अग्रे परितः पश्यन्ति–समाविशन्ति, ते शतशः - सहस्रमध्यात् केऽपि - विरला अलौकिका इत्यर्थः ॥ २१ ॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते । अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन् = अनुसार चलने वाली भवति = होती । - = वपुः चिदानन्द स्वरूप का सदा सदा (अर्थात व्युत्थान में भी ) अग्रे = प्रत्यक्ष रूप में स्थितोऽनिशमबाधितत्वदमलाङघिपूजोत्सवः ॥ एवं = इस प्रकार - अमुना एव = इन्हीं - चक्षुषा = नेत्रों से परिपश्यन्ति = साक्षात्कार करते हैं । १८३ शुभम् [=] अच्छा ( अर्थात् कल्याण- कारक ) अथ = और इतरत् = बुरा ( सारा मेरा व्यवहार ) सदा-सदा - ( भगवता = ( प ) प्रभु से ही ) • आचर्यते = किया जाता है । अतः = इस लिए ( अहं = मैं ) -