पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भक्तिविलासाख्यं प्रथमं स्तोत्रम्

आत्मनि = अपनी आत्मा से
त्वद् = आप की
रागवान् = अनुराग रखता है,
भक्ति = भक्ति को
इति = इस प्रकार
जानन् = ( समावेश-दृष्टि से जो) जानता है,
स्वभाव = स्वभाव से ( अर्थात् अनायास ही)
जनः = ( उस ) पुरुष की
सिद्धां = होने वाली
जयेत् = जय हो ॥ ७ ॥

 सर्वस्तावदात्मने स्पृहयालुः । वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति । अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः, केवलं समावेशयुक्त्या यदि तां जानाति तज्जयेत्-सर्वोत्कर्षेण वर्तत एव । नियोगे लिङ्॥७॥

नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसंक्षोभेऽप्यसि भक्तः सुदर्शनः ॥ ८ ॥

नाथ = हे स्वामी !
(किन्तु = किन्तु आश्चर्य तो यह है कि )
(अन्तर्मुखतायां = अन्तर्मुख रूपी समाधि में)
वेद्य- = ज्ञेय और
वेद्यः = ( वासना-सहित ) जानने योग्य पदार्थों के
वेदक- = ज्ञातृभाव की
संक्षोभे= संक्षुभित अवस्था ( व्युत्थान ) में
क्षये = नष्ट होने पर
एककः = अकेले
अपि = भी
स्थितः = ठहरे हुए (आप)
(त्वं - आप)
केन किस (पुरुष) से
भक्तः = भक्त-जनों को
न = नहीं
सुदर्शनः = सहज में ही दिखाई
दृश्यः असि = देखे जा सकते ?
असि = देते हैं ॥ ८ ॥

 अन्तर्मुखावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो


१. ख० पु०-वस्तुतत्वमेव-इति पाठः ।
२. सर्वस्य-इत्यर्थः ।
३. ख० पु०-समावेशशक्त्या-इति पाठः ।
४. का० पु०–'यदि'-इति नास्ति ।
५. ख• पु०-अन्तर्मुखत्वावस्थायाम्-इति पाठः ।