पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीशिवस्तोत्रावली


त्वद्द्वितीया अपि-भक्तिसमावेशेनात्यन्तमभेदासाधनत्वात् त्वमेव द्वितीयः-प्रभुत्वेन परिशीलितो येषां, तथाभूता अपि अद्वितीयाः-विश्वाभेदिनः । अद्वितीयाश्च कथं त्वद् द्वितीयाः, त्वद्वितीयाश्च कथमद्वितीयाः ? -इति विरोधच्छाया ॥५॥

अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते ।
तादृशा एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ ६॥

नाथ = हे स्वामी!
ये = जो
ते =आप के
तादृशा एव = वैसे ही ( अर्थात् उसी प्रकार के अनन्त रूप वाले आप के तुल्य ही)
अनन्त- =असीम
आनन्द- = आनन्द रूपी
सिन्धोः = समुद्र के
सान्द्र-भक्ति = अगाध भक्ति रूपी
तत्त्वं = सार-भूत स्वरूप को
आनन्द-रस. = आनन्द-रस से
ते-वे ( भक्त-जन)
आप्लुताः= पूर्ण रूप में आप्लावित
एव = ही
(स्युः= हों)॥ ६ ॥
विदन्ति = ( यथार्थ रूप में) जानते हैं,

 भक्त्यानन्दरसः-समावेशानन्दप्रसरस्तेन आप्लुताः-आर्द्राशयाः। अत एव तादृशा इति-अपरिमितानन्दरससमुद्रत्वात् त्वद्रूपसरूपाः तव तत्त्वं जानन्ति । यो हि यत्र विद्वान् स हि तद्वेत्त्येव ॥६॥

त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् ।
इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥

ईश = हे स्वतंत्र प्रभु!
आत्मा = आत्मा हैं
त्वमेव -आप ही
च = और
सर्वस्य = प्रत्येक ( पुरुष ) की
सर्वः := प्रत्येक (पुरुष)


१. ख० पु०-रसप्लुताः-इति पाठः।
२. ख० पु०-समावेशाह्लादप्रसरः-इति पाठः । ग० पु०-समावेशानन्दरसप्रसरः-इति पाठः।
३. ख० पु०-प्लुताः-इति पाठः ।

-