पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भक्तिविलासाख्यं प्रथमं स्तोत्रम्

साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे ।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्धयति ॥ ४ ॥


नाथ = हे स्वामी !
कि = कौन सा (स्थान)
(परमार्थ-दृष्टया = पारमार्थिक दृष्टि से)
क्षेत्रं = ( परसिद्धिप्रद ) पुण्यतीर्थ
न = नहीं है
साक्षात् = प्रत्यक्ष
(च= और)
भवन्मये =आप के स्वरूप-मय
एषां = इन ( भक्तों ) का
(अस्मिन् = इस )
मन्त्रः = ( उपासनीय ) मंत्र
सर्वस्मिन् = समस्त
क्व = कहाँ
भुवनान्तरे = संसार-मण्डल में
न सिद्धयति = सिद्ध नहीं होता? ॥४॥
भक्तिमतां = भक्त जनों के लिए

 भक्तिमतां-व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं-परसिद्धि समुदयस्थानम् , क्व च एषां मननत्राणधर्मो मन्त्रो न सिद्धथति । यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्वं भुवनमेषाम् ॥ ४॥

जयन्ति भक्तिपीयूषरसासववरोन्मदाः ।
अद्वितीया अपि सदा त्ववितीया अपि प्रभो ॥५॥


प्रभो = हे प्रभु !
अद्वितीयाः अनुपम अर्थात् असाधारण स्वरूप वाले होते हुए
(भवद् = आप के)
भक्ति-पीयूष-रस- = भक्ति-अमृतरस रूपी
अपि = भी
त्वद्-द्वितीयाः अपि = आप के समान स्वरूप वाले होते हैं,
आसव-वर- = उत्तम आसव को पी कर (जो)
जयन्ति = उन भक्त-जनों की जय
उन्मदाः = मतवाले हो जाते हैं
हो ॥ ५ ॥
सदा = ( और जो) सदैव

 भक्तिपीयूषरस एव आसववरः-उत्कृष्टं पानं, तेन उद्गतहर्षाः ये ते जयन्ति-सर्वोत्कर्षेण वतन्ते । कीदृशाः ? अद्वितीयाः-असाधारण- स्वरूपा अपि त्वद्वितीयाः त्वमेव द्वितीयस्तुल्यरूपो येषाम् । अथ च