पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् त्वाम् प्रतिक्षणम् = हर वक्त एव = ही अपरिमित = असीमित ( अर्थात् साधु = अच्छी तरह ( अर्थात् पूर्ण - = अनन्त ) '= स्वरूप वाले, विश्व-रूपं = जगदात्मा, निज- = अपने नाथं = स्वामी अहं = मैं - रूपं : = आप का ( प्रभो = हे प्रभु ! ) रूप में ) पश्येयम् = ( समाधि और व्युत्थान, दोनों करता रहूँ ॥ १९ ॥ - तं तमिति — यं कंचित् | त्वामेवेति तस्य प्रकाशमानत्वेन त्वद्रूपं- त्वात् विश्वरूपमिति - ( मे = मेरा ) - मनः = मन कस्मात् = क्यों = नहीं “प्रदेशोऽपि ब्रह्मणः सार्वरूप्यम्।” इति स्थित्या पूर्णम् | साध्विति - निष्प्रयास सत्यस्वरूपतया च ॥ १६ ॥ भवदङ्गगतं तमेव कस्मा- न्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ २० ॥ १८१ = आप ( चिद्रूप ) से भवद्- अङ्गगतं = अभिन्न बने हुए - तम् एव = उन्हीं (अर्थात् सभी लौकिक) अस्य = [ इस ( मन ) के इटम् = अभीष्ट प्रकृति- = स्वभाव को अर्थम्-अर्थम् = विषय में में ) साक्षात्कार पर्यटति = घूमता ? तथा = इस प्रकार (अर्थात ऐसी क्षतिः = हानि - नो = नहीं अस्ति = होगी और भावना से विषय - सेवन करने से ) मम = मेरी - १ ख० पु०, च० पु० त्वद्रूपात् - इति पाठः । २ ख० पु० सत्यरूपतया - इति पाठः । -