पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० प्रतिपत्ति- = स्वरूप ज्ञान संबन्धी सारतः = ( परमार्थ- ) सार में से = विश्व- - • व्युत्थान में निष्ठम्: = प्रकाशमान 'अणुमात्रकम् = जरा सा एव = ही मे = मुझे श्रीशिवस्तोत्रावली अपरिमितरूपमहं - विश्वनिष्ठमिति; – यद्यन्मम कुत्रचिद्भाति तत्र सर्वत्र अवरुद्धलोकं- स्वीकृताशेषनिर्भरम्, अहमिति यदेतत्त्वदीयं सर्वप्रतिपत्तीनां संबन्धि सारम् - उत्कृष्टं स्वरूपं, ततोऽणुमात्रकं - मृगमदर्कणवदल्पमपि किंचि- न्मह्यं घटताम्- उपतिष्ठतां, येन घटितेन तत्तद्वेद्यग्रासीकारक्रमेण • तवार्चिता भवामि । अणुमात्रकमिति अंतिस्पृहयालुतयोक्तिः, न तु पूर्णाहन्ताया भागा: संभवन्ति ॥ १८ ॥ त्वामेव विश्वरूपं निजनाथं साधु ( प्रभो = हे ईश्वर ! ) तं तं घटतां = प्राप्त हो, येन = जिससे ( अहं = मैं ) ✔ ते = तं तं भावं प्रतिक्षणं पश्यन् । [=] उन ( अर्थात् संसार में होने चाले सभी ) ( के स्वरूप ) का अर्चिता = पूजक भवेयम् = बना रहूँ ॥ १८ ॥ पश्येयम् ॥ १९ ॥ भावं = पदार्थों को पश्यन् = देखते हुए - ( अपि = भी ) १ ख० पु० किंचिद्भाति — इति पाठः । २ ख० पु०, च० पु० सर्वत्र - इति पाठः । ३ घ० पु०, च० पु० कणकल्पमपि - इति पाठः । ४ ग० पु० अणुमात्रम् - इति पाठः । ५ ख० पु० अतिशय — इति पाठः । ६ ग० पु०, च० पु० सन्ति इति पाठः । ७ ख० पु० अतिपरिमितरूपमहम् - इति पाठः । -