पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् निजं = अपने वपुः = स्वरूप को परम अभेदम् = परम-भेद अर्थात् एकात्मता ( की दशा ) को विभो = हे व्यापक ईश्वर ! - सन्तत = लगातार - प्रसृतया = बहती हुई ऐक्य संवित् = अभेद-ज्ञान रूपी अमृत- - (आनन्द-सात्मक) अमृत की निर्मल i धारया = धारा से ( सदा ) = 'प्लावनात् = श्रावित होकर त्वां = आप के EEN = तथा आनयन् = पहुँचाते हुए - ( अहं = मैं ) - कदा = कब ( प्रभो = हे भगवन् ! ) अमुतः = इस अहम् इति पूर्णाहूंं विमर्श रूपी मुदम् = परमानन्द को आप्नुयाम् = प्राप्त करूं ? ॥ १७ ॥ , ऐक्यसंविद् – अद्वैयदृष्टिः, सैवामृतस्य -- परमानन्दस्य संबन्धिनी अच्छा – विश्वप्रतिबिंम्बधारणक्षमा धारा, तथा सन्ततम् अविच्छेदेन प्रसृतथा कृतं यत् प्लावनं - सर्वत आपूरणं, तस्मात् त्वां स्वं च वपुः - संकुचिताभिमतं स्वरूपं, परम् - अतिशयेन अभेदम् - एकात्मतामानयन् कदी मुद - परँसन्तोषमाप्नुयाम् ।। १७ ।। अहमित्यमुतोऽवरुद्धलोका- द्भवदीयात्प्रतिपत्तिसारतो अणुमात्रकसेव विश्वनिष्ठं घटतां येन भवेयमर्चिता मे । ते ॥ १८ ॥ अवरुद्ध - लोकात् = लोकवर्ती भेद-प्रथा से शून्य १७९ भवदीयात् = श्राप के - १ ख० पु० अक् इति पाठः, ग० पु० अद्वया दृक् – इति च पाठः । २ ग० पु० परानन्दस्येति पाठः ।. ३ ख० पु०, च० पु० विश्वप्रतिबिम्बनक्षमा — इति पाठः । ४ ख० पु० सदा – इति पाठः । - ५ ग० पु० मदम् – इति पाठः । ६ ख० पु० परमंसन्तोषम् - इति पाठः, च० पु० 'मुदं सन्तोष' मित्येव पाठः ।