पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ श्री शिवस्तोत्रावली ( एवं = इस प्रकार ) क्षणमात्रक = क्षण भर के लिये ( त्वम् = ) - इह = इस संसार में कस्य = किस जन्तोः = प्राणी के = - दृशो: विषयः = दृष्टिगोचर न न = नहीं - भवसि = होते ? ( अर्थात् प्रत्येक प्राणी को कभी न कभी क्षण भर के लिये आप दर्शन देते ही हैं । ) दर्शनपथं – साक्षात्कारगोचरमपि प्राप्तो, मम भृत्यस्य — आश्वस्तस्य दासस्य, कुतोऽपसरसि - नैवापसरसि; त्वोमवष्टभ्यैवाहं स्थित इति यावत् । ननु मां साक्षात्कृत्यैव किं न तुष्यसि ? - इत्यंत आह; - कस्य जन्तोदृशो :- ज्ञानस्य, अज्ञातोऽपि 'क्षणमात्रम् 'अतिक्रुद्धः प्रहृष्टो वा ।' स्पन्द०, नि० १, श्लोक २२ ॥ इत्यादिभूमिषु विषयो न न भवसि — सर्वस्य ह्यवश्यं कदाचित्स्फुरसि । अहं तु अनुपचरितो भृत्य: क्षणमपि न त्वां त्यजामि | यदि वा, साक्षा- स्कृतोऽपि त्वं व्युत्थानावरोहणे किमिति मे भृत्यस्य आश्वस्तस्यापि अपसरसि - इति योयं॑म् ।। १६ ।। - ऐक्यसंविद॒मृताच्छधारया सन्ततप्रसृतया कढ़ा विभो । प्लावनात् परमभेदमानयं- स्त्वां निजं च वपुराप्नुयां मुर्दम् ॥ १७ ॥ १ ख० पु० त्वामवष्टभ्यैवमहं— इति पाठः । २ घ० पु०, च० पु० साक्षात्कृत्वैव - इति पाठः । ३ ग० पु० इत्याह - इति पाठः । - ४ ग० पु० कोऽप्याह - इति पाठः । ५ ख० पु०, च० पु० सदेति पाठः । ६ ग० पु० मदम् – इति पाठः । -