पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वं प्रभुचरणरजःसमानकक्ष्याः = देव = हे ज्योतिः-स्वरूप प्रभु ! निज- = अपना धाम = ( वह चिद्रूप ) घर प्रकटय = प्रकट कीजिये, यस्मिन् = जिस में - = आप रहस्यनिर्देशनाम द्वादशं स्तोत्रम् परमेश्वरी- समेतः = साथ - किंम विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥ चरण- = चरणों की

परा-शक्ति के

= सदा = सदा असि = रहते हैं । प्रभु- () स्वामी के धूलि के समान = समान ईश = हे स्वामी ! ( त्वं = []) - रज:- = कक्ष्याः = पदवी वाले ( मादृशाः - मम = मुझ भृत्यस्य = सेवक के दर्शन-पथम् = दृष्टि-मार्ग पर = -- ( तव भृत्या: = सेवक आपके ) निजधाम - चिद्रूपम् । परमेश्वरी - परा भगवती | भृत्या इति - घोर्याः पोण्याञ्च | प्रभुचरणेत्यादि दासस्योचितवोक्तिः | रज:समानकक्ष्य- त्वेन नित्यसंलग्नतामाह ।। १५ ।। दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य । क्षणमात्रकमिह न भवसि मुझ जैसे ) किम् = क्या अविश्वास पदं भवन्ति = विश्वास के पात्र नहीं हो सकते हैं ? ॥ १५ ॥ कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥ उपयातः अपि ( दर्शन देकर भी ) कुतः = क्यों अपसरसि: = भाग जाते हैं (अर्थात् फिर अदृश्य हो जाते हैं ) ? १ ग० पु०, च० पु० किमु विश्वासपदमिति पाठः । २ ख० ५० अवधार्या: प्रेष्याश्चेति पाठः ।