पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यक्ष = हे त्रिनेत्रधारी प्रभु ! ( अहं = मैं ) - क्षोभे = व्याकुलता ( अर्थात् ग्राह्य- ग्राहक अवस्था ) ) में अपि = भी निःशब्द (= शब्द - ब्रह्म - पद से परे होने वाले निर्विकल्पं = निर्विकल्प-स्वरूप श्रीशिवस्तोत्रावली च = तथा अध्यक्षं = प्रत्यक्ष स्वरूप त्वाम् = आप ( चित्-प्रकाश ) को शब्दब्रह्मविलक्षणम् 'मम योनिर्महद् ब्रह्म' एव = ही सर्वतः = पूर्ण रूप में अथ = और अनिशं = सदा निर्व्याक्षेपम् = बिना किसी विघ्न- बाधा के हे त्र्यक्ष ! क्षोभेऽपि - प्राग्राहकप्रसरेऽपि । 'अध्यक्षमविकल्पं कृत्वा त्वामेव - चित्प्रकाशैकरूपम्, अनिशं - सदा, निर्व्याक्षेपं - वीतविघ्नं कृत्वा सर्वत्र ईज्ञेयम् -- साक्षात्कुर्याम् । कीदृशं ? निःशब्द - वैयाकरणायुक्त - - ईक्षेयम् = देखता रहूँ ! ( अर्थात् व्युत्थान और समाधि, दोनों अवस्था में मैं आपका साक्षा- त्कार करता रहूँ । ) ॥ १४ ॥ । भ० गी० [अ० १४, लो० ३ ॥ इँति नीत्या भगवतः परब्रह्मणोऽप्युत्तमत्वात् । अत एव विकल्पेभ्यो- भावनादिरूपेभ्यो निष्क्रान्तम् – अनन्त चिन्मात्ररूपम् ॥ १४ ॥ प्रकटय निजधाम देव यस्मि- स्त्वमसि सदा परमेश्वरीसमेतः । १ ग० पु०, च० पु० चिद्रूपमिति पाठः । २ ख० पु०, च० पु० निर्विक्षेपमिति पाठः, ग० पु० निर्व्यापेक्षमिति च पाठः । ३ ख० पु० सर्वतः — इति पाठः । ४ ख० पु० ईक्षेय — इति पाठः । ५ ग० पु०, च० पु० आत्मसाक्षात्कुर्यामिति पाठः । ६ ख० पु० इत्युक्तनीत्या - इति पाठः, ग० पु० इत्यादि नीत्या - इति पाठः । ७ ख० पु०, च० पु० परब्रह्मणोऽत्युत्तमत्वादिति पाठः । ८ ख० पु० 'वसति भवान्' - इति पाठः । -