पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशान = हे ईश्वर ! - रहस्य निर्देशनाम द्वादशं स्तोत्रम् भवतः = ( चित्- प्रकाश ) से अनन्तर चारी = भिन्न होने वाला - ( यत् = जो ) ( इदं = ग्रह ) भाव-जातम् = भाव-वर्ग - ( अस्ति = है ), तत् = वह ( तत्त्वज्ञेन = तत्त्वज्ञानी से ) मुख्यतया = प्रधान रूप में प्रभु-वत् = (प) प्रभु की भांति एव = हृी - १७५ पूजितं ( भवति ) = पूजा जाता है, = ( किन्तु = किन्तु ) - भवतः = आप ( के स्वरूप ) से बहिः = भिन्न - अभाव-मात्रा = असद्रूप (अर्थात् - ) अपि = भी कथं भवेत् = कैसे हो सकता है वा (क) = ( कैसे ) समर्च्यते = पूजा जा सकता है ? ( अर्थात् यह सारा जगत आप से अभिन्न ही है ) ॥ १३ ॥ भवतोऽन्तरचारित्वात् त्वदैक्येन स्थितं यद्भावजातं, तत् मुख्य- तथा – प्राधान्येनैव प्रभुरिति पूजितं भवति तत्त्वज्ञेन | भवतस्तु प्रकाशा- त्मनो बहिरौप्यप्रकाशात्मनो बहिरास्तां भावः | अभावमात्रापि न भवति, कुतः पुनः सॅमर्च्यते; सर्वस्य चित्प्रकाशात्मनैव सत्त्वादन्यथात्वंचिन्त्य - त्वात् | मौत्राशब्दोऽतिशयोक्तिपरः । 'भावोऽपि वुद्धयमानो बोधात्मैव' । इत्यादि हि प्रत्यभिज्ञायां निर्णीतमेव | अनेन भेवादिनामर्चनानुपपत्तिः सूचिता ॥ १३ ॥ निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् । क्षोभेऽयध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १४ ॥ १ ख० पु०, च० पु० चारि - इति पाठः । २ ख० पु० पूज्यते इति पाठः । ३ ग० १० बहिः - अप्रकाशात्मनः - इति पाठः । ४ ख० पु०, च० पु० अभ्यते इति पाठः । ५ ख० पु० त्वत्किंचित्वात् — इति पाठः, ग० पु०, च० पुं० अचित्तत्वादिति च पाठः । ६ ग० पु०, च० पु० मात्रशब्दो - इति पाठः । ७ ख०, ग० पु० ईक्षेय — इति पाठः ।