पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ आतृप्ति = पूर्ण रूप में - (क्या मैं आपके साथ पिवेयम् अस्मि = पान कर सकूंगा ? - - एकात्मता का अनुभव कर सकूंगा ?) किमस्मि त्वां प्रभुं, सकलोपशायिनं - - सर्वगतम्, अत एव सुलभम्, आतृतिचेतसा पिबेयं - गौढत्वदैकात्म्यमनुभवेयम् । कीदृशेन चेतसा;- नितराम्-अतिशयेन एकत्रैव- त्वत्समावेशभक्तौ न तु क्वचिदपि फले, रस: अभिलाषो यस्य तेन । अनेन विशेषणेन प्रागुक्त श्लोकार्थवैपरीत्येन निर्व्याजभक्तिरुक्ता || ११ ।। श्रीशिवस्तोत्रावली त्वया निराकृतं सर्वं हेयमेतत्तदेव तु । त्वन्मयं समुपादेयमित्ययं सारसंग्रहः ॥ १२ ॥ ( प्रभो = हे प्रभु ! ) एतत् = यह सर्व = सब कुछ ( अर्थात् वेद्य-वर्ग ) त्वया आप (चिदात्मा ) से निराकृतं = अलग होने पर हेयम् : (अस्ति) = (है) (अर्थात् सत्ता-हीन है ) = त्याज्य ( सत् = होने पर समुपादेयं ( भवति) = सर्वथा ग्राह्य (अर्थात् स्वरूप - सत्ता सम्पन्न बनता है ) इति अयं = यही तो - सार-संग्रहः (अस्ति) = ( हमारे सम्प्र- दाय के मुख्य सिद्धान्त का संक्षिप्त सार है ॥ १२ ॥ तत् एव तु = किन्तु यही (वेद्य-वर्ग) त्वन्मयं = आप (के स्वरूप ) से = यत्किंचित्त्वदैक्यप्रत्यभिज्ञां विना हेयं, तदेव त्वन्मयं प्रत्यभिज्ञातं, सम्यँगुपादेयम् | सारसंग्रह इति - सर्वसम्प्रदायसतत्त्वम् ।। १२ ।। भवतोऽन्तरचारि-भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान भवेत्समर्च्यते वा ॥ १३ ॥ १ ख० पु० सर्वगतमेव - इति पाठः । २ घ० पु० गाढं त्वदैकात्म्यमिति पाठः, ग० पु०, च० पु० त्वदैकात्म्य मिति च पाठः । ३ ख० पु०, च० पु० उपादेयम् - इति पाठः ।