पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् तस्य = उस को अपि = भी = ( भगवन् = हे भगवान् ! ) यस्य = जिस ( मनुष्य के मन ) में - दम्भात् इव = पाखण्ड से ( अर्थात् झूठमूठ ही ) तव = आपका = भवत् = आप ( के स्वरूप ) की पूजा- = पूजा करने का सङ्कल्प: संकल्प (विचार) उत्थितः = उठा हो, सन्निधानम् = सान्निध्य (अर्थात् साक्षात्कार ) अवश्यम् = अवश्य ही = उदितम् = प्राप्त होता है ॥ १० ॥ - इति - विकल्पमात्रम् | यस्येति–आर्तादेः । दम्भादिव - न तु नित्यैभक्तियोगेन | सङ्कल्प अत्रैकवारावलेपमात्र सम्पन्नलिंगोर्चापरिरक्षित- सकलनरकपात स्त्रिँलोकीजनो दृष्टान्तः । उचितामिति – तावन्मात्रार्थिता परिपूर्तिक्षमम् ।। १० ।। एक रसेन उचितं = उचित - भगवन्निंतरानपेक्षिणा नितरामेकरसेन सुलभं सकलोपशायिनं अनपेक्षिणा = न चाहने वाले नितराम् = ( किन्तु ) केवल ( - ( भगवन् = हे भगवान् ! ) किम् = क्या ( अहम् = मैं ) उपशायिनम् : इतर = ( किसी ) दूसरी ( बात ) को ( अतएव = और इसी लिए ) = - की समावेश-भक्ति के लिए ) = = अत्यन्त लालायित बने चेतसा | प्रभुमातृप्ति पिबेयमस्मि किम् ॥ ११ ॥ चेतसा = (अपने ) हृदय से - सकल- • सारे जगत में = १७३ = व्याप्त होने वाले सुलभं = सुलभ (सहज में = ही प्राप्त होने वाले ) ( त्वां = []) = प्रभुम् = स्वामी ( के स्वरूप ) का १ ख० पुo, च० पु० निर्दैन्यैकभक्तियोगेनेति पाठः । २ ग० पु०, च० पु० संपन्नलिंगाच्चेति पाठः । ३ ख० पु० त्रिकोटिहा — इति पाठः, घ० पु० त्रिकोटिवहा — इति च पाठः । - - ४ ख०, ग० पु० भगवन्नपरानपेक्षिणा – इति पाठः ।