पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ भवदघिसरोरुहोदरे ( नाथ = हे स्वामी ! ) भवत्- = आप के अङ्घ्रि-सरोरुह- उदरे = बीच में श्रीशिवस्तोत्रावली अतिमात्रमधूपयोगतः परितृप्तो - परिलीनो गलितापरैषणः । = चरण-कमलों के परिलीनः = अत्यन्त लीन बना हुआ ( च = और ) गलित- = शान्त हुई अन्य अपर एषणः = इच्छाओं वाला ( अहम् = मैं ) -- विचरेयमिच्छया ॥ ९ ॥ अतिमात्र मधु-उपयोगतः = आनन्द- रस (अर्थात् सुख ) के अत्यन्त उपयोग से परितृप्तः = पूर्ण रूप में तृप्त ( सन् = होकर ) इच्छया = (अपनी) इच्छा से (अर्थात् अत्यन्त स्वतन्त्र होकर ) विचरेयम् = विहार करूँ ( अर्थात् स्वात्म-लाभ सम्बन्धी अवस्थाओं का अनुभव करूँ ) ॥ ९ ॥ अंङ घिसरोरुहोदरं प्राग्वत् । तत्र परितः - समन्ताल्लीन: -- लिष्टः सन् इच्छया विचरेयं - पदात्पदं तदाक्रान्ति भाग्भवेयम् । कीश:- गलिताः - शान्ता अपरा:- त्वत्मरीच्याश्लेषाभिलाषव्यतिरिक्ताः एषणा- आकांक्षा यस्य, तादृक् | यतोऽतिमात्रं - भृशं, मधुन: - आनन्दरसस्य उपयोगेन- आस्वादेन परितस्तृप्तः ॥ ६ ॥ - यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः । तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १० ॥ १ ख० पु० सरोरुहोदरमिति पाठः । २ घ० पु०, च० पु० क्लिष्टः - इति पाठः । ३ ख०, ग० पु० कीदृक् इति पाठः । ४ ख० पु० परितृप्तः - इति पाठः ।