पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१ कवलित विकल्पत्वदीयसाक्षात्कारप्राप्त्या विकसितमनसां भक्ति- भाजां, विमलानीति - जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति । यदागमः 'दर्शनात्स्पर्शनाद्वापि वितताद्भवसागरात् । तारयिष्यन्ति वीरेन्द्राः कुलाचारप्रतिष्ठिताः ॥' इति ॥ ७ ॥ भगवन् = हे भगवान् ! - भगवन्भवदीय पादयो- निवसन्नन्तर एवं निर्भयः । भवभूमिषु तासु तास्वं प्रभुमर्चेंयमनर्गलक्रियः ॥ ८ ॥ भवदीय = आप के पादयोः चरणों के रहस्यनिर्देशनाम द्वादशं स्तोत्रम् अन्तरे = बीच में एव = ही - ( ज्ञान-क्रिया रूपी ) ( तथा = तथा ) निवसन् = बसता हुआ अहं = मैं - भूमिषु = अवस्थाओं में निर्भयः = निर्भय तासु तासु = उन अनन्त भव- = लौकिक अनर्गल = अनियन्त्रित क्रियः = चेष्टाओं वाला (अर्थात् पूर्ण रूप में स्वतन्त्र ) ( सन् = होकर ) - प्रभुम् = (आप) प्रभु की अर्चेयम् = पूजा करूँ ॥ ८ ॥ - पादयोः– ज्ञान क्रियाशक्तयोः, मध्य एव निवसन्, अत एवाहं तासु तास्विति' — अंतिविततासु, भवभूमिषु निर्भयः सन्, अनियन्त्रित चेष्टितः सर्वदशासु प्राग्वत्पूजापरः स्याम् ॥ ८ ॥ लूटते हैं, उन के सभी व्यवहार और वचन लोकोपकार की भावना से प्रेरित होते हैं, स्वार्थ-सिद्धि की भावना से नहीं । इसीलिए वे देदीप्यमान होते हैं । १ ख० पु०, च० पु० तासु तासु — इति पाठः । २ ख० पु० विततासु — इति पाठः ।