पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० ( परमेश्वर = हे भगवान् ! ) स्वद् - = आप के विलोकन- • दर्शन के लिए - - - यद् = कि ( अहम् = मैं ) अभिसंधि-मात्रतः = केवल इच्छा होते ही ( अर्थात् जब जी चाहे तब ) = आपकी ते अर्चनाय = पूजा करने के लिए त्वत् = आप के सुधा-सदनं = चिदानन्द-सदन ( अर्थात् परमानन्द-धाम ) में विशेयम् = प्रवेश करूँ ॥ ६ ॥ अभिसंधिमात्रतः- इयती इति, न तु परिमितफलोन्मुखी | इच्छामात्रात्, त्वदीयं सुधासदनं - परमानन्दधाम | सदा विशेयं - त्वत्समाविष्टः स्यामित्यर्थः । अर्चनं प्राग्वत् ॥ ६ ॥ निर्विकल्पभवदीयदर्शन-- प्राप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया = समुत्क = उत्कण्ठित चेतसः = हृदय वाले - मे = मुझे इयती = इतनी सी योग-सिद्धिः = योग-सिद्धि सदा = सदा अस्तु = प्राप्त होती रहे श्री शिवस्तोत्रावली चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥ विमलानि = निर्मल ( अर्थात् जगत का उद्धार करने में समर्थ ) चेष्टितानि = चेष्टायें (वर) - ( प्रभो = हे स्वामी ! ) निर्विकल्प भवदीय = आप के निर्विकल्प दर्शन- = दर्शन ( अर्थात् साक्षा- कार ) की = प्राप्ति- प्राप्ति से = फुल्ल - अखिल उठते हैं मनसां '= हृदय जिन के, ऐसे महात्मनां. = महात्माओं का च = तथा वचांसि : = वचन हेलया = सहज में ही ( अर्थात् बिना किसी कठिनाई के ) स्फुटंच और स्पष्ट रूप में -

  • उल्लसन्ति = देदीप्यमान होते हैं ॥७॥

१ ख० पु० इच्छामात्रत्वादिति पाठः । २ ग० पु०, च० पु० तत्समाविष्टः स्याम् - इति पाठः । ,

  • भाव यह है – हे प्रभु ! जो भक्त-जन श्राप के साक्षात्कार का आनन्द