पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ॥ ५॥ ( प्रभो = हे प्रभु ! ) न सदा = 'सदा नहीं', न तदा = उस समय नहीं' और इति = ऐसी - न एकदा = 'एक बार नहीं', - सा = यह काल - धीः = काल-कलनात्मिका बुद्धि अपि = भी यत्र = जहाँ ( अर्थात् जिस के विषय में ) न भवेत् = ( लागू ) नहीं हो सकती है, - -- तत् = ऐसा ही इदं = यह ( काल-कलना से परे ) भवदीय-: = (के यथार्थ स्वरूप ) का दर्शनम् = दर्शन ( अर्थात् साक्षात्कार ) ( अस्ति = है ) ( इदं = यह ) न च = न तो १६९ नित्यं = नित्य ही - न च = और न अन्यथा अन्यथा ही कथ्यते = कहा जा सकता है ॥ ५॥ - न तदेति, सदेति, एकदेति - परस्परप्रतियोगितया | एकदेति - अस्य प्रकारस्तदेति' । इत्यपि - एवं प्रकारा अपि -यदेति, इदानी- मित्यादिका च यत्र न सा काचित् कालधीरकालकलित्वात् । तदिति - असामान्यम् । इदमिति - स्फुरद्र्पं ज्ञानं, त्वदीयं । न नित्यं कथ्यते नाध्यनित्यम् ;- नित्यत्वा नित्यत्वयोः परस्परप्रतियोगित्वात् सर्वात्मक- साक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ।। ५ ।। त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे । यद्विशेयमभिसन्धिमात्रत- स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥ १ च० पु० तदा इत्यपि ' - इति पाठः ।