पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली प्रसरदमृतोत्करैराँच्छुरयसि, ते केनापि प्रकृतिमहता इति - नित्यैविक- सितरोमाञ्चितत्वादिना चिहेर्न प्रकाशिताः, न जन्मभाजो नापि लोकै: लक्ष्यन्ते । कथमिति - असंभावनायाम् ॥ ३ ॥ १६८ साक्षात्कृतभवद्रूपप्रसृतामृततर्पिताः । उन्मूलिततृषो मत्ता विचरन्ति यथारूचि ॥ ४ ॥ ( भगवन् = हे भगवान् ! ) साक्षात्कृत = साक्षात्कार किये हुये भवत्- = आपके रूप = स्वरूप से प्रसृत- अमृत- = आनन्द रस से तर्पिताः = जो तृप्त हो गये हैं, उन्मूलित-तृषः जिन्हों ने तृष्णा को जड़ से उखाड़ डाला है (अर्थात् ! • बहते हुए = ऐश्वर्य की इच्छा को बिल्कुल शान्त कर लिया है ), मत्ताः = और जो ( पारमार्थिक ) मस्ती से युक्त हैं, ऐसे ( भवद्भक्ताः = आपके भक्तजन ) ( संसारे = इस संसार में ) यथा-रुचि = अपनी इच्छा से ( अर्थात् स्वतन्त्र र निश्चिन्त होकर ) विचरन्ति = विहार करते हैं ॥ ४ ॥ - अमृतम् ~ आनन्दः । उन्मूलिता - अपुनरुत्थानेन शमिता, विभूत्यादिस्पृहा यैः । मत्ताः - हृष्टाः, स्वातन्त्र्येन विहरन्ति । आकाङ्क्षामयाः परतन्त्रा एव ॥ ४ ॥ नं तदा न सदा न चैकदे- त्यपि सा यत्र न कालधीर्भवेत् । १ ख० पु० आस्फुरयसीति पाठः । २ ख० पु० विकसिततर - इति पाठः, ग० पु० नित्यविकसितत्वेति पाठश्च - ३ ख० पु० चिह्नन - प्रकाशेनेति पाठः । च० पु० प्रकाशेन चिह्वेन - इति पाठः । ४ ख०, ग०, च० पु० उन्मूलिततृषः - इति पाठः । - ५ ख०, च० पु० - इति पाठः । तृट् -- अन्ये तु ६ ख०, च० पु० न सदा न तदा - इति पाठः । -