पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीशिवस्तोत्रावली तथापि कथंमद्यापि - इयति व्युत्थाने नेक्षसेन प्रकाश सेऽस्माकमिर्थः । भवतः – इति कर्मणि षष्ठी ॥ १ ॥ अपि भावगणादपीन्द्रिय- प्रचंयादव्यवबोधमध्यतः । प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ २ ॥ ( प्रभो = हे स्वामी ! ) - स्वतः = आप से ही - भाव- गणात् = ( घट, पट आदि) प्रभवन्तं = प्रकट बने हुए वस्तु-वर्ग से अपि = भी इन्द्रिय - = इन्द्रियों के -- प्रचयात् = समूह में से अपि = भी - - अवबोध-मध्यतः अपि = ( और ) चित् - प्रकाश रूपी तुर्य अवस्था में भी ( त्वाम् = आप के स्वरूप को ) ( अहं = मैं ) - सदा = सदा अपोढ - विश्वकं = भेद-भाव को तिला- जलि दे कर परिपश्येयम् = सर्वथा (अर्थात् = व्युत्थान में भी, देखता रहूँ ॥ २ ॥

भावेभ्यः, इन्द्रियेभ्यः, ज्ञानेभ्य आत्मनश्च सकाशात् त्वामेव प्रभुं नित्यं परितः— समन्तात् पश्येयम् । कथम् ? अपोढविश्वकं - तिरस्कृता- शेषभेदं कृत्वा ॥ २ ॥ कथं ते जायेरन्कथमपि च ते दर्शनपथं व्रजेयु: केनापि प्रकृतिमहताङ्केन खचिताः । १ ख० पु० कथमद्यापीति - व्युत्थाने - इति पाठः । ग० पु०, च० पु० कथमद्यापीति इयति व्युत्थाने - इति च पाठः ।

  • भाव यह है — चाहे समावेश हो अथवा व्युत्थान, सभी दशाओं में मैं

प्रत्यक्ष रूप में आप के साक्षात्कार का आनन्द उठाता रहूँ । यही मेरी कामना है और इस के सिवा मेरे सुख का कोई दूसरा साधन नहीं है । २ ख० पु०, च० पु० इन्द्रियप्रथमादिति पाठः । t ३ ग० पु० आत्मनः - इति पाठः । ४ ग० पु० महता केन— इति पाठः ।