पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्रीशिवस्तोत्रावली पाते, अपि तु जीवंदवस्थायामेव | समाविष्ट एवाहं त्वदर्चापर इति - त्वयि - चिदानन्दात्मनि विश्वार्पणपरः ॥ १४ ॥ - नमो मोहमहाध्वान्त- ध्वंसनानन्यकर्मणे । सर्वप्रकाशातिशय- प्रकाशायेन्दुलक्ष्मणे ॥ १५ ॥ अतिशय- = बढ़ चढ़ कर = प्रकाशाय = तेज को धारण करने वाले ( च = और ) इन्दु-लक्ष्मणे = चन्द्रमा हो चिह्न वाले ( अर्थात् सोम-कला-धारी ) ( नाथ = हे स्वामी ! ) मोह- मोह रूपी महा- = महान् ध्वान्त = अन्धकार को ध्वंसन- = नष्ट करने में अनन्य सर्व- -कर्मणे = सदा उग्रत रहने वाले, = समस्त प्रकाश - = ( [[अग्नि, सूर्य और चन्द्र आदि के ) प्रकाश से ( भवते = आपको ) = नमः ( अस्तु) = नमस्कार (हो) ॥ १५ ॥ = महामोहध्वान्तस्य — मायातमसः ध्वंसने अनन्यकर्मा- सदोयुक्तः, सर्वान्– अग्नीषोमसूर्यप्रकाशानतिशेते यस्तथाभूतः प्रकाशो यस्य, तस्मै | ध्वान्तध्वंसे - प्रकाशनव्यापारे चानुगुणमभिधानमिन्दुलक्ष्मणे इति शिवम् ।। १५ ।। इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यामौत्सुक्यविश्वसितनाम्नि एकादशस्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ ११ ॥ - १ ख० पु० जीवद्दशायामेवेति पाठः । २ घ० पु० एव – इति पाठः । ३ ख० पु०, च० पु० चिदात्मनि - इति पाठः ।

  • 'इन्दुलक्ष्मणे' Srkris (सम्भाषणम्) यह महादेव का नाम अत्यन्त सार्थक है । इससे सूचित

होता है कि भगवान् शङ्कर प्रकाश फैला कर अन्धकार को दूर करने की पूरी क्षमता रखते हैं ।