पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औत्सुक्यविश्वसितना मैकादशं स्तोत्रम् १६३ शीलाय, जीवातवे - जीविताय, स्पृहयामि । कीदृशाय ? भोगास्वाद- युतत्वदधिकमलध्यानाग्र्याय – परमानन्द चमत्कारयुक्तत्वन्मरीचिपद्म- चिन्तनप्रधानाय | अत एव स्पृहणीयत्वम् ॥ १३ ॥ हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् ! तचेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः जीवन्नेव समझनुवेऽहमचलाः सिद्धीस्त्वदर्चापरः || हे नाथ = हे नाथ ! प्रणत- हे शरणागतों के आर्ति- = दुःखों को नाशन- = नष्ट करने में पटो = प्रवीण ! श्रेयः - निधे = हे कल्याण सागर ! - - धूर्जंटे = हे धूर्जट शङ्कर ! दुःख-एक- • केवल दुःखों का = आयतनस्य = घर बने हुए जन्म-मरण- = = ( तथा ) जन्म-मृत्यु से त्रस्तस्य = भयभीत बने हुए - मे = मेरे लिए - साम्प्रतं = अब त्वद् = आप की अर्चा- = पूजा में - तत् = ऐसा चेटस्व = कीजिए = यथा = कि अहं = मैं - परः = तत्पर ( सन् = हो कर ) मनोज्ञ - = ( चिदानन्द रूपी ) मनोहर विषयों के विषय- = आस्वाद = चमत्कार को प्रदाः = देने वाली उत्तमाः = श्रेष्ठ अचलाः = तथा चिर-स्थायी सिद्धीः = ( स्वरूप प्रथनात्मक ) सिद्धियों को जीवन्नेव = जीते जी ही - (अर्थात् समञ्जुवे = प्राप्त करूं । समाविष्ट हो कर ही मैं आपकी पूजा में लीन होता रहूँ और इस प्रकार जीवन्मुक्त बनूँ ) ॥ १४ ॥ मनोज्ञं – चिदानन्दसुन्दरं, विषयाणां - रूपादीनां चमत्कारास्वादं प्रदे- दति यास्ताः, उत्तमा अचलाः सिद्धीरिति प्राग्वत् | जीवन्नेवेति - नंतु देह- १ ख० पु० च० पु० ददति - इति पाठ | २ ग० पु०, च० पु० न देहपाते - इति पाठः । -