पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ न तु कदाचित्, निरन्तराधिविधुरत्वं व्युत्थाने समावेशानासाद्नात् | अहं केवलम् इत्यत्रायमभिप्रायः; - मायीया इयं देहादिप्रमातृता चेद्द्र- लिता, तत्सर्वभिदं त्वन्मयमेवोच्यते | देहाद्यन्तैबोन्मूलनीया वर्तते ॥ १२ ॥ यद्यप्यन्त्र वरप्रदोद्धततमाः पीडाजरामृत्यवः श्रीशिवस्तोत्रावली एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः । तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदधिकमलध्यानाग्र्यजीवातवे ॥१३॥ वर-प्रद = हे वर-दायक ( प्रभु ) ! यद्यपि = यद्यपि असह्य ( भवन्ति = होते हैं ), एते वा = तो भी इन को क्षणम् = अभी आसताम् = रहने दीजिए, ( किन्तु = किन्तु ) अत्र = इस संसार में पीडा- = दुःख, जरा = बुढ़ापा मृत्यवः = और मृत्यु ( अहं = मैं ) -- उद्धततमाः = अत्यन्त भयंकर अर्थात् चिरं स्थानवे = चिर-स्थायी, बहुमतः = बहु- मान्य - शब्द-आदिः = शब्द आदि विषय 1 एव = ही तो अस्थिरः = 1 ( भवति = हैं ) । - तत्रापि = ऐसा होते हुए भी संतत-सुख (याद रूपी ) स्थायी सुख को 1 - आकाङ्क्षी = चाहने वाला = भोग-आस्वाद - = (चित्-आनन्द के ) - चमत्कार से युत = युक्त = त्वद् - = (चित्- प्रकाश संबन्धी प्रकाश- विमर्श रूपी ) आपके अङ्घ्रि कमल = चरण-कमलों के ध्यान- = ध्यान से युक्त अग्रयजीवातवे = ( और इसीलिए ) श्रेष्ठ जीवन के लिए - अस्थिर अर्थात् क्षणभंगुर स्पृहयामि = कामना करता हूँ ॥१३॥ अत्रेति - संसारे । उद्धततमाः - असह्या: । क्षणमासतां - साम्प्रतं तिष्ठन्तु – इति लौकिक्युक्ति: । बहुमतः विश्वस्याभिलषितः सन्ततम्- अद्वयानन्दरूपं सुखेमाकाङ्क्षति तच्छील: चिरं स्थानवे - चिरमवस्थान- १ ख० पु०, च० पु० सुखमाकाङ्क्षतीति तच्छीलः - इति पाठः