पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औत्सुक्यविश्वसितना मैकादशं स्तोत्रम् सदा संश्रितः क्लिश्याम्यहं केवलम् || शङ्करः = ( आप ) महादेव न आशास्ति = अनुशासन नहीं करते? - इत्थं ते परमेश्वराक्षतमहाशक्तेः संसारेऽत्र निरन्तराधिविधुरः नाथ = हे स्वामी ! परमेश्वर = हे महेश्वर ! तत् = वह = किं = कौन सी वस्तु भवेत् = हो सकती है, यत्र = जहाँ ( अर्थात् जिस के ) भगवान् = आप प्रभु निर्मातृतां = निर्माता के रूप में न अनुते = व्याप्त नहीं होते ? ( तथा = और ) तस्य = उस चेतनवतः = ( सकल आदि) चेतन - ( प्रमातृ-वर्ग ) का किमु = ( वह ) कौन सा - भावः = ( भूत, भुवन आदि रूपी ) पदार्थ स्यात् = हो सकता है, यं = जिस पर - इत्थं = इस प्रकार - अक्षत = पूर्ण महा-शक्तः = महाशक्ति वाले की ते = संश्रितः = शरण में आकर ( अपि = भी ) - अहम् = मैं अत्र = इस संसारे सदा = सदैव निरन्तर = लगातार आधि- = संसार में

= = मानसिक पीडाओं से विधुरः ( सन् ) = व्याकुल हो कर केवलं = केवल = १६१

  • क्ष्यिामि = दुःख का ही अनुभव

- करता हूँ ॥ १२ ॥ तदिति – तत्त्वंभूतभावभुवनादि, भावः - सत्ता, चेतनवतः—सक- लादेर्मन्त्रमहेश्वरान्तस्य आशास्तीति ‘प्रवृत्तिर्भूतानामैश्वरी ।' इति स्थित्या सर्वप्रमातृनियोमकत्वरूपं शासितृत्वं भगवत एव । सदेति -

  • भाव यह है — हे शंकर ! आप सारे जगत के उत्पादक, रक्षक तथा

संहारक हैं। मैं आपकी शरण में आया हूँ, किन्तु फिर भी दुःखी हूँ। आप ऐसे सर्वशक्तिमान प्रभु का शरणागत हो और वह दुःखी हो ! यह क्यों ? १ ख० पु०, च० पु० तत्त्वभूतभावो भुवनादिभावः - इतिः पाठः । २ ख० पु०, च० पु० नियामकरूपमिति पाठः ।