पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० श्रीशिवस्तोत्रावली शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लस ड्रीमत्रिशूलायुध | कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्व सिद्धिं पराम्|| - - शम्भो = हे कल्याण-कारक ! शर्व = हे ( पापियों को ) सन्ताप देने वाले ! शशाङ्क - शेखर = हे चन्द्र-शेखरं ! शिव = हे कल्याण स्वरूप ! त्र्यक्ष = हे त्रिनेत्रधारी ! अक्षमालाधर = हे जप मालाधारी ! श्रीमन् = हे मोक्ष - लक्ष्मी वाले !

हे भयंकर

उग्र- = कारुण्य-अम्बुनिधे = हे द-सागर ! त्रि-लोक-रचना-शील = हे तीनों, लोकों के निर्माता ! उग्र = हे भयंकर शक्ति-आत्मक = शक्ति-स्वरूप श्रीकण्ठ = हे श्रीकण्ठ ! - अशुभ = ( मेरे ) पापों की भरान् = गठरियों को - कपाल लाञ्छन = खोपड़ियों के चिह्न आशु = तुरन्त वाले ! लसत् - = हे चमकीले भीम = तथा भयानक त्रिशूल- = त्रिशूल रूपी - आयुध = आयुध को धारण करने सिद्धिम् = सिद्धि ( मुझे ) वाले । 1 विनाशय = तहस-नहस कीजिए ( तथा = और ) परां = ( मुक्ति-रूपिणी ) उत्कृष्ट आधत्स्व = प्रदान कीजिए ॥ ११ ॥ उग्राणि - भीषणानि अशेषब्रह्मादिसम्बन्धीनि कपालांनि लाञ्छनं यस्य | उग्राः – विश्वसंहर्ग्यः शक्तयः आत्मा यस्य | अशुभभरान् भेदोल्लासान् | परां - परमाद्वयानन्दसारोम् ॥ ११ ।। तल्कि नाथ भवेन्न पत्र भगवान्निर्मातृतमश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः । १. ख० ग० पु० 'उग्र' इत्यादि, 'आत्मा यस्य' – इत्यन्तं नास्ति । २. ख० पु० रूपाम् इति पाठः ।