पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जनैः = लोगों से अपि = भी - औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् किमिव च = भला क्या कुछ वतन लभ्यते = प्राप्त नहीं किया जाता ! ( अर्थात् वे भी इच्छा- नुसार सब कुछ पाते हैं ) ! ( तस्मात् = इसलिए ) शिशिर मयूख-शेखर = हे शशि- शेखर ! ( महादेव जी ! ) - मम = मेरे लिए तथा कुरु = ऐसा कीजिए येन ( अहं) = कि ( मैं ) इत्यादि च व्याहतमेव ।। १० ।। १. ख० पु० स्पृहणीयत्वेनेति पाठः । क्षत-मरणः ( सन् ) = मृत्यु - पाश छूटकर ( अर्थात् अकाल-कलित हो कर ) यथा विभवम् = ऐश्वर्य-पूर्वक अणिमादिकम् = अणिमा ( सिद्धियों ) को उपैमि = प्राप्त करूँ ॥ १० ॥ 'वित्रमिव भाति समस्तं भोगजातम्...' ॥ शि० स्तो० ११, श्लो० ६ ॥ १५९ - कैतवात् – व्याजादपि ये जनास्तव नाम्नि – न तु तात्त्विके स्वरूपे रतास्तैरपि कि न लभ्यते-पूजासत्काराद्यभीष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव | ये तु परमार्थतः सततं च त्वयि रताः, ते अर्थादेव परमार्थमया एव । अतो हे शिशिरमयूखशेखर - सर्वसन्तापहारिन् ! तथा कुरु यथा प्राग्व्याख्यातरूपाणिमादिकं विभवमुपैमि । क्षतमरण:- अकालकलितः । अस्य पदस्यायमाशयः – यद् ब्रह्माद्यः अणिमादिविभूति- युक्ता अपि मृतिधर्माण एव | यथोक्तमस्मद्गुरुभिः क्रम केलौ - 'श्रीमत्सदाशिवपदेऽपि गतोग्रकाली भीमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः ॥' इति । अतो मां क्षतमरणं - चिदानन्दघनमद्वयाणिमादिपात्रं कुरु । ये तु विभूतिस्पृहापरत्वेनैतद्वचा कुर्वते तेषां 'स्मरसि नाथ कदाचिदपीहितं ॥ शि० स्तो०, ४, श्लो० २० ॥ इति, 'सत्येन भगवन्नान्यः ॥ शि० स्तो०, १६, श्लो० ६ ॥ इति, आदि