पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ कर्ण- = कानों के देशम् = पास - अधिशय्य = पहुँच कर ही महाघभावं = बहुमूल्यता (अर्थात् बड़े गौरव ) को यान्ति, = प्राप्त करती हैं, श्रीशिवस्तोत्रावली इव = जिस प्रकार ( स्वाति नक्षत्र में ) जल- = ( चर्षा के ) जल की - नाथ = हे ईश्वर ! p क्षणम् (= क्षण मात्र के लिए थवा अपि च = = कैतवात् = छल-कपट से - एक- देश - खण्डानि = छोटी-छोटी बूंदें वंश = बांस के अपि = भी - अन्तराल- पतितानि : = अधिशय्य - प्राप्य, महार्धभावम् अनर्घत्वम्, तुच्छतराणीति अनौद्धत्यं ध्वनति । यान्तीति तु अतिंभक्तत्वेन निश्चितप्रतिपत्तित्वात् । वंशान्तरे इत्यर्थान्तरन्यासः स्पष्टः ॥ ६ ॥ मौक्तिक-मणित्वम् = मोतियों के रूप = को 1

  • उद्वहन्ति = धारण करती हैं ॥९॥

किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः । शिशिरमयूखशेखर तथा कुरुं येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ १० ॥ ये = जो = बीच में पड़ कर तव = आप के नाम्नि १ ख० पु० अतिभक्तित्वेनेति पाठः । ग० पु० प्रतिभक्तत्वादिति च पाठः । २ ख० पु० न- इति पाठः । ३ ग० पु० कुरुषे न ममेति पाठः । = नाम ( के स्मरण ) में रताः = अनुरक्त होते हैं, ः = उन

  • कवि-परम्परा-

गत वर्णन के अनुसार कहा जाता है कि स्वाति नक्षत्र में वर्षा के जल की बूंदें सीप में मोती, बाँस में वंशलोचन- मणि और सांप के मुख में विष बनती हैं ।