पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां शम्भो = हे महादेव ! = ( अहं = मैं ) मूढः = मूर्ख अर्थात् अज्ञानी = अस्मि = हूँ, - दुःख. कलितः = फंसा हुआ = = औत्सुक्य विश्वसितनामैकादशं स्तोत्रम् ( संसार के ) दुःखों में अस्मि = हूँ, - जरा = बुढापा आदि आदि दोष - = दोषों से = भीतः = भयभीत = अस्मि = हूँ, ( परश्च = किन्तु ) तव = आप की धुरमपोज्झितदुःखमार्गः आश्रितः = शरण में . अस्मि = आया हूँ | तथा = ( तस्मात् त्वं = इसलिए ) • ऐसा कलय = ● कीजिए येन = कि - ( अहं = मैं ) अपोज्झित दुःखमार्गः = ( स्वरूप- अप्रथन रूपी ) दुःख-मार्ग को अस्मि = हुआ हूँ, शक्ति-रहितः = सामर्थ्य-हीन सर्वोत्कृष्ट धुरं = पदवी को - शोघ्रम् = ( शाम्भवोपाय त्याग कर सर्वोत्तमां = ( स्वरूप- समावेश-रूपिणी ) तुरन्त उपैमि: ( प्रभो = हे स्वामी ! ) मम = मेरी तुच्छतराणि = अति तुच्छ - = प्राप्त करूं ॥ ८॥ वंशान्तरालपतितानि जलैकदेश- खण्डानि १५७ ॥ ८॥ व्युत्थानापेक्षयैवैतदित्युक्तप्रायम् । 'तवाश्रितोऽस्मि’ — इत्यत्र भरं - कृत्वा उत्तरार्ध योज्यम् । कलय – सम्पादय | सर्वोत्तमां- सम्पूर्णसमा- वेशमयीम् ॥ ८ ॥ त्वत्कर्णदेशमधिशय्य महार्घभाव - माक्रन्दितानि मम तुच्छतराणि यान्ति | द्वारा ) मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९॥ आक्रन्दितानि = करुण-स्वर-पूर्ण पुकारें त्वत्- = आप के