पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्रीशिवस्तोत्रावली हृति ते न तु विद्यतेऽन्यदन्य- द्वचने कर्मणि चान्यदेव शंभो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ७ ॥ शम्भो = हे महादेव ! ते : = आप के हृदि = हृदय ( अर्थात् संकल्प ) में अन्यत् = = कुछ, चचने = वाणी में अन्यत् = कुछ च = और तथा कर्मणि = कर्म ( अर्थात् व्यवहार ) में अन्यत् = कुछ और - एव = ही विद्यते = हो, ( इति ) तु = ( ऐसी बात ) तो न = नहीं अस्ति = है (अर्थात् आपके मन, वचन और कर्म में पूर्ण साम्य है ), ( तस्मात् = इस लिए ) ( आपको ) परमार्थसतः अपि (मम) = ( मुझ) - सच्चे भक्त तथा सरल स्वभाव वाले पर . (अर्थात् के स्वरूप के साथ एकता ) चित् अनुग्रहः वा = अनुग्रह यदि वा = अथवा निग्रहः = निग्रह ( स्वरूप की प्रथा ) एक: एव = एक ही कार्यः : = करना चाहिए ॥ ७ ॥ चिवयप्रथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः तत्र हृद्यानुष्ठान- पर्यन्तं प्रथते | यत्र तु गूहितात्मा, तत्र हृदि, वचसि कर्मणि च गृहिता- त्मैव, यतः परमार्थेन सतः - साधोः सात्त्विकस्य च वस्तुतो निग्रहानु- ग्रहयोर्मध्यादेकमेव कर्त्तव्यं भवति न तु शबलचेष्टितत्वम् - इति अर्था न्तरन्यासाद् भेदः । प्रकृतेऽर्थे निग्रहानुग्रहौ – स्वरूपनि मीलनोन्मीलने, अप्रकृतेऽपि — अपकारोपकाराविति श्लेषच्छायापि ॥ ७ ॥ मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष- भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि । १. ख० पु० अर्थान्तरन्याससम्भेदः - इति पाठः । -