पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औत्सुक्य विश्वसितनामैकादशं स्तोत्रम् बशेनैव किमिति न तथैव भवामि कस्मात्स्वप्नेऽपि - संस्कारप्रबोध- सारेऽपि जागरावत् त्वदर्चापरो न भवामि - न समाविशामीति यावत् ॥ - येन मनागपि भवचरणाब्जो- भूतसौरभलवेन विमृष्टाः । तेषु विस्रमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥ ६ ॥ ( प्रभो = हे स्वामी ! ) - ये = जो ( भक्ताः = भक्त-जन ) भवत्- = आप के लवेन = लेश मात्र का = तेषु = उन्हें ( तो ) अमरैः = देवताओं के लिए अपि = भी वाञ्छनीय मृग्यं समस्तं = समस्त भोग- = ( स्वर्ग आदि) भोगों का चरण-अब्ज = चरण कमलों से उद्भूत- = निकली हुई सौरभ - = ( चिदानन्द रूपी ) सुगंधि के जातं = समूह मनाक् = ज़रा सा अपि = भी - विमृष्टाः = स्पर्श प्राप्त करते हैं, = - विस्रम्* = दुर्गन्धि से भरा हुआ इव = जैसा ( अर्थात् अत्यन्त तुच्छ राज्य ) भाति = प्रतीत होता है ॥ ६ ॥ चरणाब्जं - प्राग्वत् । सौरभम् – अवस्थास्नुरामोदसंस्कारस्तस्य लंब:- अंशमात्रं न तु पूर्णं रूपं, तेन ये विमृष्टाः~ मनाङ्मात्रेणापि पात्रीकृताः, तेषु समस्तं - सदाशिवान्तं भोगजातं देवैरपि प्रार्थनीयं वि- दुरामोदमिव प्रतिभाति । एवं च पूर्णसमावेशशालिनां दण्डा- पूपिकयैव दूरोत्सारित: सिद्धयभिलाषः ॥ ६ ॥ १. ख० पु० जागरवत् - इति पाठः ।

  • जब सामान्य भक्त की ऐसी दशा होती है, तो उनका भला क्या कहना,

जिन्हें पूर्ण समावेश-सुख का अनुभव होता है। उनके हृदय से तो विषय- सम्बन्धी सुख की अभिलाषा आप से आप ही दूर भाग जाती है ॥ ६ ॥ २. ख० पु० लवो लेशमात्रम् - इति पाठः । -